सदस्यः:Pavanpd/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विज्ञानस्य लाभाः दुष्परिणामाश्च[सम्पादयतु]

विशिष्टं ज्ञानं विज्ञानम्[१]। कस्यचिदपि विषयस्य पदार्थस्य वा प्रत्यवयवानां विवेचनेन प्राप्तं तद्विषयकज्ञानं विज्ञानपदाभिधेयम्। साम्प्रतिकं युगं विज्ञानस्य युगमस्ति। अस्मिन युगे विज्ञानं सर्वोत्तमशक्तिरोओपं विश्वसञ्चालनस्याधारश्च सञ्जातम्। युगेऽस्मिन् विज्ञानेन विना शयनभक्षणभ्रमणनर्तनप्रेषणश्रवणगमनादिकार्याणि अस्वाभाविकानि प्रतीयन्ते। मानवैः विज्ञानस्य साहाय्येन प्रकृतेर्गहनाद्गहनतमानि रहस्यानि प्रकाश्यतां नीतानि।

विज्ञानेन मानवानां अपरेषां जीवानाञ्च बहूपकारः कृतः। वैज्ञानिकाः आविष्काराः एषां प्राणिनां कृते दैनिकजीवनोपयोगिवस्तूनां निर्माणेन सततं मानवसभ्यतासंस्कृत्योश्च वर्धनं कुर्वन्ति। विज्ञानस्य प्रभावेण सूर्यचन्द्रादिग्रहाः वायुवर्षादिप्राकृतिशक्तयश्च अधुना केवलं देवरूपाः न सन्ति, अपितु एते मानवानां साहाय्यकारकाः भवितुं अर्हन्ति। सूर्यादेव शक्तिं गृहीत्वा नैकानि नवाविष्कारितानि यन्त्राणि चालयितुं शक्यते। सौरोर्जया दूरदर्शनसङ्गणकादियन्त्राणां सञ्चालनं भवत्येव साम्प्रतिके काले। एवमन्यानि अनेकानि कार्याण्यपि विज्ञानस्य साहाय्येन सम्भवन्ति अद्यतने युगे।

विज्ञानं प्रतिदिवसं प्रतिक्षणं उन्नतेः मार्गमारोहन् दृश्यते। अखिलविश्वस्य अनेके लब्धख्यातिवैज्ञानिकाः स्वजीवनमपि तृणवन्मन्यमानाः विज्ञानस्य उपलब्धीनाम् वर्धनाय दत्तचित्तेन प्रयतन्ते। विश्वेऽस्मिन् साम्प्रतं न कोऽपि देशः वर्तते एतादृशः यस्य विज्ञानवेत्तारः नवीनविषयस्य गवेषणायां दत्तचित्ताः न स्युः। सर्वतः विज्ञानवार्ता प्रचलति। स्थाने स्थाने पदे पदे ग्रामे ग्रामे नगरे नगरे च सर्वत्र विज्ञानस्य चमत्काराः दरीदृश्यन्ते। यातायाते वाग्व्यवहारे संवादप्रेषणे वस्त्रनिर्माणे अन्नोत्पादने भवननिर्माणे दूरदेशयात्रासु सर्वत्रैव विज्ञानमपेक्ष्यते।

साम्प्रतिके काले यादृशी स्थितिः जगति वर्तमाना अस्ति तस्यां कस्यापि नरस्य जीवनं विज्ञानं विना चलितुं न शक्नोति। प्राक्तने युगे शतयोजनपर्यन्तं मार्गमपि जनाः पदातिरूपेणैव गन्तुं समर्थाः आसन् परम् अद्यतने कोऽपि जनः पदातिरूपेण अल्पीयसमयेऽपि यात्रां कर्तुं न क्षमोऽस्ति। यात्राप्रसङ्गे वायुयानं मोटरयानं रेलयानं जलयानं इत्यादीनि भूनि यानानि विज्ञानस्यैव चमत्काराः सन्ति। यैः यानैः सुदूरस्थितेषु दुर्गमस्थानेष्वपि सरलतया गन्तुं शक्यते। एभिः वैज्ञानिकयन्त्रैः न केवलं भारतस्यैव अपितु विदेशस्यापि यात्रा अत्यल्पे कालैव भवति। अमेरिकारूसादिदेशनिर्मितैः अपोलोलूनादिभिरन्तरिक्षोपग्रहैस्तु मानवानां कृते असम्भवं अपि कार्यं सम्भाव्यं दृश्यते। एवमेव साइकल-मोटरसाइकल-स्कूटर प्रभृतीनां लघुयानानामाविष्काराद् अल्पदूरीये यातायाते अतिसौकर्यं सञ्जातम्। स्थानकृतं दूरत्वं अधुना विज्ञानेन स्माप्तप्रायं दृश्यते। विज्ञानस्य साहाय्येन एव अस्माकं देशेविविधयन्त्रशालानां निर्माणेन दैनिकोपयोगिवस्तुजातं निर्माय मानवजीवनं सरलतरं क्रियते।

जीवनस्य सर्वेषु क्षेत्रेषु विद्युच्छक्त्याः उपयोगं पदे पदे दरीदृश्यते। विद्युता एव मानवानां कृते सुखकरीणि बहूनि यन्त्राणि सञ्चाल्यन्ते, भोजनं पच्यते, वस्त्रादयो निर्मीयन्ते, गृहादयः प्रकाश्यन्ते च। विद्युता एव विद्युद्यानानि जलपेताः विमानानि च सञ्चाल्यन्ते। विज्ञानबलेन मानवः गृहे स्थित एव गणनया निश्चितं कर्तुं क्षमः भवति यद् एतस्मिन् काले गृहात् यास्यामि तदनु इयता कालेन स्वगन्तव्यस्थानं निश्चप्रचं प्राप्स्यामि इति।

साम्प्रतिके युगे मानवैः समाचारपत्रप्रेषणक्षेत्रेऽपि महत् परिवर्तनं कृतम्। पुरा कपोतहंसादिपक्षीणां साहाय्येन अथवा जङ्घालपुरुषेण संवादप्रेषणं अभवत्। अस्मिन् कार्ये महत् काठिन्यं अनुभूयते स्म। अधुना दूरभाषणयन्त्रसाहाय्येन वयं शताधिकक्रोषस्थितैः जनैः सह भाषमाणे साफल्यं प्राप्नुमः। देशस्यैकभागादन्यभागं स्वकीयं सन्देशं प्रेषयितुं तन्त्रीयन्त्रमाध्यमेन समर्थोऽस्ति। वयर्लेस्माध्यमेन कस्यचिदपि सुदूरस्थितस्य एव स्थानस्य भाषण सन्देशं वा संगीतादिकं च गृहे स्थिताः श्रोतुं समर्थाः। एवमेव मनोरञ्जनक्षेत्रेऽपि चलचित्रं दूरदर्शनस्य आकाशवाण्याश्च लोकप्रियता तु सर्वविदिता। चलचित्र प्रदर्शने विवधवर्णमयानि चित्राणि मनोरञ्जना ध्वनियोजनाश्च अस्मभ्यं विविधसुदूरवर्तिनां स्थानानां चित्राणि दृष्टिपथं नेतुं समर्थाः सन्ति। जनानां कृते आकाशवाणीद्वारा देशप्रदेशसमाचारान् श्रवणं आवश्यकं विद्यते। दूरदर्शनमाध्यमेन सुदूरवर्तिनां कलाकारणां वक्त्रुणाञ्च छायाचित्राणि ध्वनीश्च दर्शनश्रवणौ सुकरौ वर्तते।

गुग्लियेल्मो मार्कोनि - वयर्लेस्माध्यमस्य संस्थापकः

स्वास्थ्यचिकित्साक्षेत्रेऽपि विज्ञानस्य विचित्रता दर्शनीय। कुशलचित्रकारोऽपि यच्चित्रं निर्मातुं कदापि न पारयते मानवाङ्स्य तच्चित्रं एक्स्रे इत्याख्यैः रष्मिभिः साहाय्येन सरलतया अत्यल्पकालवधौ वास्तविके रूपे ग्रहीतुं सरलं कार्यं अस्ति। अणुवीक्षणयन्त्रमाध्यमेन विविधानां रोगाणां कीटाणून् दृष्ट्वा आधुनिकाः चिकित्साशास्त्रविदः रोगनिदानक्षेत्रे महत्साफ़ल्यं आप्नुवन्ति। रोगाणां निदानं कृत्वा तेषां विनाशार्थं ओषधीनां प्रयोगार्थं तन्निवारणे दत्तचित्ताः भूत्वा जनानां जीवनीरक्षणं कुर्वन्ति। आधुनिको वैज्ञानिकचिकित्सकः तु कृत्रिमहृत्द्रोपणरूपे कार्ये सफलतां अवाप्यासामयिकमृत्युमपि विजेतुं समर्थः।

अद्यतने युगे मानवजीवनं सुखपूर्णं विधातुं विद्युत्शक्त्याः महत्वपूर्णं स्थानं अस्ति। विद्युतः प्रभावेणैव शीतं उष्णायते, उष्णं च शीतायते। रात्रिः दिवसायते, दिवसश्च निशायते। विद्युता एव अनेकानि यन्त्राणि दैनिकोपकरणानि च चाल्यन्ते। प्रकाशमञ्जुषा विद्युद्व्यजनं पाचनयन्त्रं, वातानुकूलकरणयन्त्रं तापकरणयन्त्रञ्च विद्युता एव स्वकार्याणि कर्तुं समर्थानि सन्ति। किं बहुना, विद्युत्साहाय्येनैव वस्त्रादयो निर्मीयन्ते यन्त्रशालाः सञ्चाल्यन्ते, कृषकानां कृते कृषिभूमिं सिञ्चनार्थमपि विद्युतः महती आवश्यकता वर्तते। एवं सर्वैरेव जनैः प्रतिपदं जीवने सौविध्यवर्धनार्थं विद्युद्युप्योगो क्रियते।

युद्धसामग्रीणां निर्माणक्षेत्रे तु विज्ञानस्य चमत्कृतिर्नितरां आश्चर्यवहा दृश्यते। एटम्बम[२], हाईड्रोजन्बम, मशीनगन, राकेट प्रभृतीनामाविष्कारान् कृत्वा युद्धप्रक्रियायामामूलचूलपरिवर्तनं कृतं विज्ञानेन। एवं क्षणेणैव शत्रूणां सुदूरवर्तिनं किमपि नगरं कोऽपि देषः अग्निसाद् भस्मसात् जलसात् प्रलयसात् कर्तुं सरलतमं कार्यम्। अभियान्त्रिकीक्षेत्रेऽपि विज्ञानेन बहूपकारं कृतं।

ऐवी मैक् इति हाईड्रोजन्बमस्य विस्फोटः

यथा एकतः विज्ञानं मानवानाम् कृते अनेके लाभान् प्राप्यति। तथैव अमुना बहवः हानयः अपि दृष्टिपथम् आयान्ति। यथा विज्ञानेन मानवस्योपकृतं तथैवापकृतमपि लक्ष्यते। विज्ञानेन निर्मितानि युद्धयन्त्राणि मानवानां विनाशकराणि सन्ति। यदि कदाचित् परमाणुयुद्धम् प्रारभ्यते तर्हि विश्वस्य प्रलयमपि निश्चितमस्ति। विज्ञानस्य प्रभावेण जीवनं धर्महीनं, चरित्रहीनं, स्वास्थ्यहीन, मनोबलहीनं कर्मठताविरहितं सालसं च दृश्यते। विज्ञानेन जनाः केवलं घोरभौतिकवादिनः भवन्ति यस्मात् कारणात् तेषां ध्यानं मनागपि आध्यात्मिकविषये नास्ति। अतः एतादृशाः जनाः धार्मिकमनोवृत्यभावे कथं समुन्नतिं कर्तुं समर्थाः स्युः इति विचारणीयो विषयः। कीदृशः मानवानां विकासः भवतीति न शक्यं वर्णयितुम्।

विद्युतः प्रयोगेणापि मृतानां मृयमाणानां संख्या वर्धत्येव नित्यं। विद्युत्शक्त्या अनेकानि ईदृग्विधानि यन्त्राणि चालयन्ते यैः मानवानाम् चतुर्षु दिक्षु वातावरणं दोषयुक्तं भवति। तेन च अनेकाः व्याधयः प्रादुर्भूताः भवन्ति।

बाह्यानुबन्धाः[सम्पादयतु]

  1. https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D
  2. https://en.wikipedia.org/wiki/Nuclear_weapon