सदस्यः:Pawankn66/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सहकर्मी शिक्षा प्राप्तये अनिवाया रूपेण छात्राणां एवं अन्य जानानां विचाराणि जीवने आचरितव्यानि सहकर्मी शिक्षा अधिगमस्त सिध्दान्तेषु आधारितः भवति । कमपि व्यक्तिं निहित आधारं बिना शिक्षार्थिषु परस्परं सरलतयाः अवगच्छति । यद्यपि निहित अधिकारे सती शिक्षार्थिनः परस्परं सरलतयाः एव अवगच्छन्ति। सहकर्मी शिक्षायां अधिगमस्य प्रयोगः - शिक्षणस्य सिध्दान्तः तेषु च वर्णित दृष्टिकोणः वर्तमान समये औपचारिक शिक्षायां सहायकः सिध्दयति। यद्यपि आनौपचारिक शिक्षायाः सहकर्मी शिक्षणं सरलतयाः क्रियते। अस्मै च सहकर्मी शिक्षणं शिक्षणाय अनुकुलः भवति। विश्वस्य सम्पूर्ण समूदायेषु शैक्षिक,प्रौद्योगिकी क्षेत्रेषु च सहकर्मी शिक्षायाः परीक्षणं क्रियामाणं अस्ति। उदाहरणं- एरिक कर्मचारिणं सहयोगिनंच सहकर्मी इति कथ्यते। वर्तमान समये सहकर्मी निर्देशस्य मूल अवधरणा रूपे प्रस्तुतं भवति। एतेषु अवधारणानाम् अवगमनाय प्रत्येक छात्राषु रुचि आवश्यकि भवति। अयं दृष्टि कोणः अस्मिन् समये फिल्प कक्षा, रुपेण ज्ञायते अयम् तकनिक्यै प्रयोगाय भवति। काँन्सेप्ट टेस्ट, इत्यस्य कृते क्षेणी समयस्य मुक्तये तथा च कक्षायाः अन्तरम् सामार्गिणाम् क्रियान्वयन् छात्रान् सन्जीकरणाय छात्रान् विषयेषु पठनस्य आवाश्कतयाः पूर्तये सहकर्मी शिक्षा अत्य आवाश्यकी भवति। अयं एकः अनुसन्धानस्य विषयः अस्ति।औचारिक शिक्षायाः स्थापना अन्तरगते अध्ययन.समये छात्राणां ,सहकर्मीणां च तुलनानाम् शिक्षकस्य प्रतिक्रिया अत्यावाश्यकी.भवति। अनेन माध्यमेन् छात्रस्य प्रदर्शने सकारात्मक प्रभावः आयाति शिक्षणं प्रायः एक समस्यां दूरीकर्तुं केवलं एकं अडं भवति।येन जनानां समुहेषु समस्यानाम् समाधानाम् सहकर्मी अधिगमेन सहकर्मी शिक्षणेन च औपचारिक अथवा अनौपचारिक रुपेण जायते। अन्य आधुनिक सिध्दान्तानाम् परि प्रक्ष्ये सहकर्मी शिक्षा। एकस्मिन् संयुक्तपत्रे राँयविलिम्यस् इत्यादिभिः महोदयै शैक्षिक संस्थानेषु अध्ययनं कृतम् निष्कर्षं च प्रतिपादितं.यत् शिक्षणाय स्वयं संगठित समये वार्तालापः आवाश्यकः भवति। ते उक्तवन्तः यत् व्यक्ति आकस्मिक रुपेण अपि अवगछति। अधिगमस्य समये व्यक्ति यः दोषः करोति। तम नवाचाराणाम् प्रयोगेण दूरी कर्तुं शक्यते। सामूहिक मूल्याकलनम् -सामूहिक मूल्याकलन प्रशिक्षकाणां तथा च तेषां छात्रैः सह प्रदत्तकार्यस्य मूल्याङ्कनम् आदान प्रदानस्यानुमतिः प्रददाति। अयं मूल्याकलनम् आधारितं वर्तते।