सदस्यः:Philotreesa/हेन्रि फोर्ड्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हेन्रि फोर्ड्

हेन्रि फोर्ड् महोदयः जुलै मासे ३० दिने १८६३ वर्षे अजायता । तस्य पिता विल्यम् फोर्ड् च मता मेरि फोर्ड् च इति । हेन्रि फोर्ड् महोदयः कनिष्क पुत्रः असित्। सः क्लारा जेन् सह विवाहम् अकरोत्। कृषि तथा अनेक उद्योग्म् जीवनम् यापयत्।

हेन्रि फोर्ड् महोदयः अमेरिका उद्यमिशसित। सः फोर्ड् कांपनि द्नारा मद्यम वर्गे जनामा अनुकूल तथा तभ्यः क्रितर्थ आतोमीक् मोबैल् उत्प्पदनं कृत। सः 'दि-माडेमल् आटोमोबैम्स् उत्पादितः मध्यम स्परिय जनानुकूलार्यां। 'टि-माडेल्' उत्पादना द्वरा स विशवदिरुयातः अभवत। तथा तेन आरंभित कंपनि अपि प्रसिद्धं अभवत। फोर्ड बहु संपत् क्रोडिकृत्य तस्य कुलजानामेव दक्षज्वम शश्वती अदतवान्।

तस्य कार्यक्षेत्रणि। सः १८९१ तमे वर्षे कतं एडिजन् शल्युमिनेटिगम् कंपनि इंजिनियर् अभवत्। तदनन्तरं यदा सा मुख्य कार्यदर्शी अभवत् तदा तेन सह अपिक वेला तथा सन्मथि आसीत्। तद्गारा सः स्वकार्याणं तथ। प्रायोगकानाम् कर्तु उतेजितः। १८९६ तमे वर्षे एकः सभा द्गारा तामस् एदिसन् महोदयः मिलितः। तथा सः फोर्ड् द्वारा अन्वेषण कृत आटोमोबैल्स् अडीकृतः।

फोर्ड् मोटार् कंपनि। १९०३ तमे वर्षे,तोमस् महोदयः फोर्ड् मोतर् कंपनि आरंभं कृतः।तद्नारा १९०८ तमे वर्षे टि माडेल् आरंभं कृतः। एतद मादरि सफलम् अभवत्। एतत् सुलभः तथा अल्पमूल्यं आसीत्।

जीवनं हेन्रि फोर्ड् महोदया १९४५ तमे वर्षे निवृति जीवनम् आरभितः परन्तु स्वल्पदिनेनैव अनारोगयात् पीडितः। १९४७ तमे वर्षे पचवं गतः। तदा सः ८३ वर्षे देशीयः आसीत्।