सदस्यः:Prajna~sawiki/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जि एस शिवरुद्रप्प

भवगीतयॊः कविः इत्यॆव प्रसिद्दः जी.एस्.शिवरुद्रप्प। शिवमॊग्ग मण्डमलस्य शिकारिपुरॆ उपमण्डलॆ ईसूर् ग्रामॆ फ़्एररि मासस्य सप्तम दिनान्के १९२६ जन्म लॆभॆ। तस्य पित गुग्गरि शान्तवीरप्पः मात वीरम्म च।

एतस्य प्रतमिक विद्याभ्यस: हॊन्नलि तथा कॊटॆहालि ग्रामॆ अभवत्। प्रैडशाकला शिक्षणम् गुब्बि तथा दावणगॆरॆ नगराणाम् अभवत्। सिद्दगङा मटॆ स्तित्व पदविपूर्व समापयत्। १९४६ तमॆ वर्ष महराज महाविद्यामलयॆ कुवॆम्पू, ती.नम्.श्रि,एल् नरसिंहाचर्, त.सु. शामराय इत्यादय: विध्वाम्सः एयस्य विद्याया तथा व्यक्तित्व विकासस्य च आदर्शकाः आसन्। १९४९ तमॆ वर्ष सुवर्ण पदकॆन प्रथम बि.ए परिक्षायाम् उत्तीण्रॊsभबयत्।

दवणगॆरॆ नगरस्य धर्मरतत्नाकर मुद्दुरामप्प महविद्यलयॆ अद्यापकः वृत्ति: आरब्धा अनॆन। १९५१ तमॆ वर्षॆ जी.एस्.एस् महाबाग: युवराज महाविद्यामलयॆ अद्यापकः तथ कन्नड स्नातकॊत्तर पदवी परीक्षायाः चत्रापि आसीत्। १९५३ तमॆ वर्षॆ स्नतकॊत्तर पदवी परीक्षायाम् विश्वविद्यनिलयॆ प्रथम स्थानम् प्रप्य उत्तीण्रॊsभवयत्। एतदर्यम् सः बि.एम्.श्री रजतपदकम् तथ कॆणी सिद्दप्प सुवर्ण पदकम् च अलभत।

कुवॆम्पू महॊदयस्य मार्गदर्षनॆ सॊन्दर्य समीक्षॆ इति महाप्रबन्दार्यम् १९६० तमॆ वर्षॆ पी.हॆच्.डी इति पदवीम् अलभत्। (U.G.C) विश्वविद्यालय अनुदान आयॊगः स्तरॆ अध्यापकॊ भूत्वा महाराज महाविद्यामयम् प्रविशत् । १९६३-१९६५ पर्यन्तम् उस्मानिया विश्वविद्यालयस्य कन्नड विभागॆ मुख्यस्त रूपॆण तथा उपप्रध्यापक रूपॆण कार्यम् अकरॊत् । १९६३ तमॆ वर्ष तुमकूरु नगरॆ प्रचलितस्य ४४ तम कन्नड साहित्य सम्मॆलनस्य कवि गॊष्ठ्याः अध्यक्ष रूपॆण चित आसीत् ।

१९७२ तमॆ वर्षॆ सप्तॆम्बर् मासॆ यतर तथाः सॊवियत् राष्ट्रयॊः सांस्कृत विनिमय यॊजनायाम् प्रवृत्तॆ प्रवासस्य फल रूपॆण "मास्कॊदल्लि ज्ञप्पत्तॆरडुदिन" इति कृतिम् रचयत । ऎतदर्यम् सॊवियत् ल्याड् प्राति रपि एतस्य हसमागत । एषः महॊदयः साहित्य अकाडॆमि अध्यक्षः आसीत् । १९९२ तमॆ वर्षॆ दावणनगरॆ प्रचलितस्य ६१ तम अखिल भारत कन्नड साहित्य सम्मॆलनस्य अध्यक्ष पदवी स्थित्वा सम्मानितः अभवत् । जी।एस्।एस् महॊदयः नितराम् कन्नड साहित्य क्षॆत्रॆ कृतभूरीप्ररीश्रती एतॆन रचीतानाम् कृतीनाम् नामसूची महती दीर्घकाल वर्ततॆ । अनॆकाः प्ररसतयः अपि एतस्य नाम्ना वितरणं कुरुतॆ । जयन्ति तॆ सुकृतिनः रससिद्धा कवीश्वराः नास्ति यॆषां यशः कार्यॆ जरा मरणजं भयम्।