सदस्यः:Pranathi A Udupa/प्रयोगपृष्ठम्5

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एलगि

एलगिरिपर्वतः
चारणमार्गः
प्रवास स्थलम्
देशं भारतम्
राज्यम् तमिल् नाडु
मण्डल वेल्लूर्
एलगिरिपर्वताः

समुद्रस्तरतः ३५०० पादोन्नते स्थितं गिरिधाम एतत् । ग्रीष्मसमये अतीव हितकरम् अस्ति । पर्वतस्यास्य विस्तारः ३० चतुरस्रकिलोमीटर्मितः । सर्वत्र सुन्दरं वनमस्ति । वर्षे कदापि उष्णता ३० सेल्सियसतः अधिका न भवति । पर्वतारोहणाय मार्गे १३ वक्रगतिमार्गाः भवन्ति । १५ कि.मी.मितः मार्गः चारणाय अपि अत्तीवोत्तमः अस्ति । सदा प्रकृतिवैभवम् अत्र द्र्ष्टुं शक्नुमः । वसतिकृते अतिथिगृहाणि सन्ति ।

मार्गः[सम्पादयतु]

वाणियम्बाडितः १६. कि.मी । जोलारपेटेतः ५ कि.मी । बेङ्गळूरुतः १८० कि.मी. राष्ट्रियराजमार्गेः एन् .एच्. ७ तः कृष्णगिरिपर्यन्तम् । अनन्तरं राष्ट्रियराजमार्गे एन् एच् ४६ तः चैन्नै मार्गे ।

can't use in sandboxतमिळ्नाडुराज्यस्य प्रेक्षणीयस्थानानि]] can't use in sandboxतमिळ्नाडुराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]