सदस्यः:Pranathi A Udupa/विश्वस्यमुख्यबृहन्नगराणि 77

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रास्ताविकम्[सम्पादयतु]

सामन्यतः दषलक्षाधिकजनसंख्ययुतं नगरं बृहन्नगरम् कत्यथे| भरतदेशे २००१तमे वर्षे सप्तविंशतिः प्रमुख महानगराणि सन्ति। विश्वभौगोलिकशब्दकोष अनुसारं विश्वस्मिन् ई सा २००५तमे वर्षे ७८ प्रमुख महनगराणि दर्शितः सन्ति। विश्वगेजेटियर् २००५तमे वर्षे जातगनानुसरं विश्वस्य प्रमुख महानगराणि जनसंख्या निर्देशानुसारम् वर्तते ।

  • चीना देशस्य शघाई महनगरीय जनसंख्या १४,६०८,५१२ प्रथमस्थने वर्तते ।
  • द्वेतीयस्थने भरतदेशस्य मुम्बई जनसंख्या १२,६९१,८३६ महनगरं वर्तते ।
  • तृतीयास्थने पाकिस्तान देशस्य कराची नगरं जनसंख्या ११,६२४,२१९ महनगरं वर्तते ।
  • चतुर्थेस्थने अर्जेन्टाईना देशस्य ब्यूनस् आर्यन् नगरं जनसंख्या ११,५७४,२०५ महनगरं वर्तते ।
  • पन्चमेस्थने भरतदेशस्य देहली नगरं जनसंख्या १०,९२७,९८६ महनगरं वर्तते ।