सदस्यः:Pranathi amarnath/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                               वराहमिहिरः
सञ्चिका:Bhaskaracharya-karmaveera-special-11-may-2014-e.jpg
वराहमिहीर

[भारतस्य वैग्यनिकपरम्परा अतिविषिश्टा अस्ति खलु। वेदकालादारभ्य अस्मकं प्रचिनाः भूगोलः, खगोलः, वैध्यकीयं, ज्योतिषं, गणीतं, विग्यानमित्यादिषु क्षेत्रेषु परिष्रमेण संषोधनं क्रुत्वा परां सिदिं प्राप्तवन्तः। तत्र अर्यभट−भस्कराचर्य-ब्रह्मगुप्तादयो यथा प्रचिनकले गणीतषास्त्रे, खगोलषास्त्रे, ज्योतिषषास्त्रे च सुप्रसिधाः, तथैव वरहमिहिराचार्योपि प्रसिदः।] उदेषः-प्रचिनभरतस्य विग्यनं, तत्र वरहमिहिरस्य योगदानमित्यादिकं प्रदषर्य, छात्राः अपि तेषां सम्पादने आसक्ताः भवेयुः इति अयं पाटॉ निब्ध्ः। उज्जयिन्यां कदाचित् सायकले परेद्ध्युः सम्पत्स्यमानस्य सुर्यग्रहणस्य विषये पण्डताः इत्यं चर्चां कुर्वन्तः आसन् - "ष्वः सुर्योदयानन्तरं विषतिनिमेषाधिकचतुर्वादने सुर्यग्रहणं भविष्यति। राहुर्वा केतुर्वा सुर्यं ग्रसते। तदा तयोः गात्रं कीयत् ब्रुहत् भवेत्? सुर्यस्य का गतिः तदानीम्"? इति। तत्र कष्चन ज्योतिर्वित् कांस्यकण्टॅन अवदत् - "सत्यं, ष्वः सुर्यग्रहणं भविष्यति। नास्ति तत्र सन्देहलेषोपि। अस्माकं कालगणनापि तडृडयति। परन्तु राहुकेत्वोः ग्रहण्स्य च कोपि सम्बन्धो नास्ति। ग्रहणं नाम आकषो सम्पत्स्यमाना छायाप्रकाषायोः क्रीडा। अस्यां क्रीडायां सुर्यः, चन्द्रः, भूमिस्चेति त्रयः कायाः भागं वहन्ति। चन्द्रग्रहणकले चन्द्रः भूमेः छायां प्रविषति। सुर्यभूमिचन्द्राः यदा समानरेखायां भवन्ति तदा चन्द्रग्रहणम्। सुर्यग्रहणकाले चन्द्रः सुर्यस्य छायां प्रविषति। सुर्यचन्द्रभूमयः यदासमानरेखायां भवन्ति तदा सुर्यग्रहणं भवति इति"। एताद्र्षस्य अपुर्वविषयमस्य द्रुष्टा कः? एष एव अत्यन्तमेधावीति ख्यातः वरहमिहिरः। एषः प्रचीनभारतस्य खगोलविग्न्यनी, गणीतन्यः,तत्वघ्न्यानी च। सार्धोकसहस्त्रवर्षभ्यः पूर्वमेव देषोस्मिन् ग्रहण्म्, उल्कापातः, धूमकेतुः, भूमेः आकारः, ग्रहाणां चलनं, सुर्यस्य गातिः इत्यादिविषयेषु तदा तदा विदुषां चर्चागोष्टी प्रचलति स्म। तदा वरहमिहिरः ऍतेषां विषये सप्रमाणं विवरणं करोति स्म। खगोलकायानां वीक्षणे वैग्न्यनिकोपकरणरहिते तस्मिन् काले एषः गणितनियमान् अवलम्ब्य खगोलविग्न्याने नूतनं विचारम् आविष्क्रुतवान्। वरहमिहिरस्य देषाकालविषये इतिहास्सग्रन्थानामवलोकनेन उपलभ्यन्ते। प्रायषः क्रिं·ष·पच्चाधिकपच्चंशततमवर्षादारभ्य क्रि·श·सप्तशैत्यधिकपच्च्षततमवर्षपर्यन्तम् एतस्य जीवितकालः। कपिथ्यकः वरहमिहिरस्य जन्मस्थानम्। पिता आदिप्तदासः माता च सत्यवती। अनयोः दम्पत्योः पच्चषातमे वर्षे एषः सुर्यस्य अनुग्रहेण जातः। अतः एतस्य 'मिहिरः' इति नाम क्रुतम्। संस्कुतभाषायाम् मिहिरः इत्यस्य सुर्यः इत्यर्थः। एषः पितुः सकाशात् ज्योतिशशास्त्रम् अधीत्य सुर्यदेवस्य वरप्रसादेन होराशास्त्रम्(ब्रुहज्जातकम्)अरचयत्। स्वजीवितस्य अधिकं कालम् एषः उज्जयिन्यां यापयामास। ज्योतिश्शास्त्रे एतस्य अगाधपाण्शित्यं द्रुष्ट्वा राजा विक्रमादित्यः एनम् स्वास्थानविद्वांसं चकार। एवमेषः धन्वन्तरिः,क्षपणकः, अमरसिंहः, शकुभट्टः, वेतालभटटः, घटकर्परः, कालिदासः, वररुचिरित्येभिः सह विक्रमस्यास्थाने विराजमानेषु नवरत्नेष्वन्यतमो बभुव इत्यपि स्रुयते। मिहिर इति पित्रा क्रुतनामधेयः एषः 'वराहमिहिर' इति प्रसिधिम् कथमवाप? इत्यत्र एका कथा स्रुयते। विक्र्मादित्यस्य कस्चन पुत्र आसीत्। तं द्रुष्ट्वा मिहिरः‌—"इत्यकथयत्। चिन्ताकुलो राजा पुत्रस्य संरक्षणे अतीवजागरुको बभुव। तथापि एकस्मिन् दिने वन्यसूकरः तं राजकुमारं जधाष्व्स्। तदारभ्य मिहिरः वराहमिहिर इत्येव पथितः। पन्च्चसिदान्तिका, लघुजातकम्, ब्रुहज्जातकम्, ब्रुहत्संहिता, योगतन्त्रम् इत्यादयः वरहमिहिरस्य प्रमुखक्रुतयः। एते ग्रन्थाः गणितशात्र–खगोलशास्त्र–ज्योतिश्शास्त्रसम्बदान् अनेकान् विषयान् प्रतिपादयन्ति। ब्रुहत्संहिता एतस्य स्रेष्टक्रुतिः। अत्र ४०००(चतुःसहस्त्रम्)शोकाः १००(शत्ते) अध्यायेषु निबदाः। प्राचीनविष्वकोशाख्यो§स्मिन् ग्रन्थे मनुष्याणां, सस्य–पशु प्राणि–पक्षिणां, भुक्म्पनस्य, पच्जाग्स्य, आकाशकायानाम्, आर्थिक–सामाजिक-धर्मिकाणां च विषयाणां प्रतिपादनं क्रुतम्। वास्तुविध्या, अस्वलक्षणं, वज्रपरिक्षा, पाकशास्त्रं, मनश्शास्त्रं, व्रुष्टि–मेघ–वायूनां च विषयाः अत्रैव विलसन्ति। एष ग्रन्थः अरब्खगोलशास्त्रग्नेन आलबेरुनिमहाशयेन अरेबिक्भाषया अनूदितो§स्ति। एष ग्रन्थः अरब्खगोलशास्त्रग्न्येन् आलबेरुनिमहाशयेन अरेबिक्भाशया अनूदितो§स्ति। ततः विष्वस्य नानाभाषाभिः ग्रन्थो§यम् अनूदितः। पज्चसिदान्तिकाग्रन्थे एतस्मात् पुर्वकालिकस्य भारतीयज्योतिषस्य विषया सड्ग्रुहीताः। अत्र ग्रहाणां चलनस्य, अक्षां