सदस्यः:Prasad997/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चीन देशस्य इतिहासः 
चीन देशः

नियोलिथिक् युगे, येल्लो नदी यङ्त्से नदी च नद्यां तटे उपरी , अन्य अन्याः प्रादेषिक केन्द्रे , चीन देशः उगमाः अभवत् इति कथयति । (ca. 1700 BC - 1046 BC) कालस्य शाङ्ग् राष्ट्रक पुरतः अपि चीन देशस्य इतिहासः लिखन् असीत् ।

॥ पूर्व इतिहासः ॥

चीन देशस्य चित्रः
  • पालियोलिथिक्
         अधुनस्य चीना देशः , अनेकाः सहस्राः वर्षाः पुरतः होमो एरेक्तस् प्रभावे भवान् असीत् । अधुनाः अध्ययनाः प्रकारे क्सिययोशानग्लियाङ्ग् प्रदेशे लभ्यताम् शिलायुधाः १.३६ मिल्लि वर्षाः पुरतः , अयस्कान्तिय गुणाः अस्ति । षाङ्ग्सि प्रान्त्यस्य क्सिहौदु प्रदेशे अत्यन्त पुरतः , कचित् १.२७ मिल्लि वर्षस्य पुरतः । 
  • नियोलिथिक्
         चीना देशे नियोलिथिक् युगस्य अस्थित्वाः क्रि.पु १२००० - १००००० वर्षाः मद्ये इति अनुमाअनं अस्ति । प्राचीन चीन देशस्य जनाः , रेडियो - कार्बन् दिनान्क अदारस्य उपरि तत् जनाङ्गस्य अस्तित्वाः क्रि पु ७००० वर्षाः पुरतः इति साक्षीः अस्ति । हेनेन् अस्य क्सिन्ज़्एङ् कोन्टे पीमिग्यां संस्क्रुतां १९७७ वर्षे षोतितां । कृषिः सह , अतीव जनसन्क्या , कृषिः परिनित्याः आडलित अदिकाराः च बेम्बलम् कुर्वान् सामर्त्याः चिन देशस्य जनाः सम्पादनाः कुर्वान् आसीत् । नियोलिथिक् युगस्य नन्तरे कालयुगे , इदं प्रदेषे प्रप्रथमाः चीन जनाः लघु ग्रामाः प्ररम्बः अभवत् इति वदन् अस्ति । इदं सर्वाः पार्च्यशास्त्राः संशोधनाः प्रकारे अत्र अत्यन्त षोदनाः कुर्वान् ग्रामीणाः बान्स्पो क्सियान् च ग्रामीणाः । चीन देशस्य पूर्वैतिहासः प्रति पूर्व लिखतः महित्याः स्पष्टः नखराः च न अस्ति ततः सहस्राः वर्षाः पुरतः इतिहासम् रचनं कुर्वान् आसीत् केवल लभ्यतां सम्पात्यतां उपरि रचन् अस्ति । 
          क्रि पु  ७००० वर्षस्य चीन जनाः जियाहु सांस्क्रुतिक नान्दि गायत्न्ति । निङ्सिय अस्य डमैडि इति प्रदेषे ३१७२ गुह क्षदनाः क्रि पु ६०००- ५००० वर्षाः पुरताः कालस्य इतिहासः दर्शयति ।प्रमुखाः , इदं अवसरे ८४५३ विधाः सूर्या , चन्द्रा , नक्षत्राः , देवताः व्याधाः संवाहयति , तृणं खद्यतां पशुनाः च चित्राः उल्लखनम् कुर्वान् आसीत् । इदं चित्राः सङ्केताः अतीव पुरातन कालस्य चीन देशस्य पुरातन पदां उपयोगम् कुर्वान् आस्ति इति वदन् अस्ति ।  तद नन्तरं क्रि पु  २५०० समये लान्ङ्षान् सांस्क्रुतिक याङ् षाव् सांस्क्रुतिकाः च चीन देशस्य इतिहासं लिखितुम् सहाय्यं कुर्वन्ति ।