सदस्यः:Pruthvigr1811188

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


संस्कृतफलकम्[सम्पादयतु]


Passport-size photographic of Pruthvi Gummaraju.

| नाम             = पृथ्वी
| प्रादेशिकनाम       = भारतदेशात्
| प्रादेशिकनामभाषा    = हिन्दी
| जन्मस्थानम्        = भारत:
| लिङ्गम्            = पुल्लिंग 



स्वापरिचयम्[सम्पादयतु]

मम नाम पृथ्वीः अस्ति | मम जन्मं एकत्रिंशत् आगस्ट् , २००० वर्षे अभवत् | मम जन्मस्थलम् बेङ्गलुरु अस्ति | अहं क्राईस्ट​ विश्वविध्यालये पठामि | अहं अस्टदश वर्षीयः अस्मि । मम कुटुबस्य मूलम् कर्नाट्क प्रदेशात् अस्ति । अहम् अपि कर्नाट्क प्रदेशात् अस्मि । अहम्  शाकाहारी अस्मि ।

विद्याभ्यास:[सम्पादयतु]

अस्माकम्  अथि प्रिय अध्यापकः सुनिल् महोदयः ।रामः कर्माल विध्यालये पटति | रामः षोडश वर्षीयः अस्ति |  आवायॊः स्नेहं पुरातनम् |अहं क्राईस्ट​ विश्वविध्यालये पठामि।

कुटुम्ब:[सम्पादयतु]

मम कुटुम्बे षट् सदस्याः सन्ति । मम मता पिता बगिनि पितामहः च । मम माता नाम श्री लक्श्मी । मम पित नाम रघवेन्द्र प्रसद् ।  मम बगिनि नाम श्रावनि । मम बगिनिः एम. एस. रामैय विश्वविद्यालये पटति | मम माता ग्रहिणि अस्ति। मम पिता तन्त्रज्ञ अस्ति । अहं पद्मनभनगरे वसथि स्म | तत्र  एकं सुन्दरं उद्यानं अस्ति। यत्र मनोहाणि पुष्पाणि विकसन्ति। पद्मनभनगरं बेङ्गलुरु नगरे अस्ति | बेङ्गलुरु  नगरं कर्नाटक राज्ये अस्ति | कर्नाटक राज्यं भारत देशे अस्ति | अस्माकं कुटुम्बं सुखमयं ।

मम बाल्यं बहु शान्तिमयं अभवत् | मम आप्तस्य नाम रामः अस्ति |

हव्यासानि[सम्पादयतु]

मम रुचिः पठनम् गायनम् खदनम् इत्यादिनाम् अस्ति ।मम प्रिय गायकः सोनु निगम् ! मम प्रिय गायकि नाम श्रेय गोशल् । क्रिकेट क्रीडाम् मम अधिकः  रुचिः अस्ति | अहं हेरोन्स मैदने क्रिकेट क्रीडाम् खेलितवान | इंग्लेण्डस्थे एडवर्ड प्रथमस्यैकस्मात् संग्रहात् प्राप्ताया दैनन्दिन्या इदम् अवगम्यते यत् क्रिकेटस्य सर्वतः प्रथमं क्रीडनं केण्टस्थिते निवेण्डने त्रयोदश्यां शत्यां समपद्यत इति । मम आथि प्रिय क्रीडाकारः सचिनतेण्डुलकरः अस्ति | सचिनतेण्डुलकरः प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् ऽक्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एवऽ इति ।

अस्माकम् सम्स्क्रुथ अध्यापिका नगलक्शमी महोदय | अहम् मित्राणि सह द्विछक्रिकय​ विध्यालयम् गछामः। अहम् पन्छाः भाषाः जानमि ।  ते कन्नड तेलुगु आङ्ल हिन्दि तमिल् । अहम् सर्वे भाषासु चेलछित्रम् द्रुस्टुम् इच्छमि। अहम् सर्वे भाषासु संङ्गीतम् श्रोतुम् प्रयत्नम् करोमि । संङ्गीत श्रवणेन मम मनम् मुदम् भवति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Pruthvigr1811188&oldid=442228" इत्यस्माद् प्रतिप्राप्तम्