सदस्यः:Rajat Shenoy

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयं योजकः क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य सदस्यः ।

मण्डल्योनि षष्ठ अधिकरण[सम्पादयतु]

स्वामि:, अमात्य:, जनपद:, दुर्ग:, कोश:, दन्ड:, मित्राणि प्रकृतय:। तत्र स्वामिसंपत्। महाकुलीनो दैवबुद्धिसत्वसंपन्नो वृद्धदर्शी धार्मिक: सत्यवागविसंवादक: कृतज्ञ्: स्थूललक्षो महोत्साहो sदीर्घसूत्र: शक्यसामन्तो दृढबुद्धिरक्षुद्रपरिषत्को विनयकाम इत्याभिगामिका गुणा:। शुश्रूषाश्रवणाग्रहणाधारणाविज्ञानोपोहतत्त्वाभिनिवेशा: प्रज्ञागुणा:। शौर्यममर्ष: शीघ्रता दाक्ष्यं चोत्साहगुणा:। वाग्ग्मी प्रगल्भ: स्मृतिमतिबलवानुदग्र: स्ववग्रह: कृतशिल्पोव्यसने दण्डनाय्युपकारापकारयोर्दृष्टप्रतीकारो ह्वीमानापत्प्रकृत्योर्विनियोक्ता दीर्घदूरदर्शी देशकालपुरुषकारकार्यप्रधान: संधिविक्रमत्यागसंयमपणापरच्छिद्रविभागी संवृतोsदीनाभिहास्यजिह्मभ्रुकृटीक्षणा: कामक्रोधलोभस्तम्भचापलोपतापपैशुन्यहीन: स्मितोदग्राभिभाषी वृद्धोपदेशाचार इत्यात्मसंपत्। अमात्यसम्पदुक्ता पुरस्तात्। मध्ये चान्ते च स्थानवानात्मधारणा: परधारणाश्वापदि स्वारक्ष: स्वाजीव: शत्रुद्वेषी शक्यसामन्त: पङ्कपाषाणोषरविषमकण्टकश्रेणीव्यालमृगाटवीहीन: कान्त: सीताखनिद्रव्यहस्तिवनवान् गव्य: पौरुषेयो गुप्तगोचर: पशुमानदेवमातृको वारिस्थलपथाभ्यामुपेत: सारचित्रबहुपण्यो दण्डकरसह: कर्मशीलकर्षकोsबालिशस्वाम्यवरवर्णाप्रायो भक्तशुचिमनुष्य इति जनपदसंपत्। दुर्गसंपदुक्ता पुरस्तातु। धर्माधिगत: पूर्वै: स्वयं वा हेमरूप्यप्रायश्र्चिस्थूलरत्नहिरण्यो दीर्घामप्यापदमनायतिं सहेतेति कोशसंपत्। पितृपैतामहो नित्यो वश्यस्तुष्टभृतपुत्रदार: प्रवासेष्वविसंवदित: सर्वत्राप्रतिहतो दु:खसहो बहुयुद्ध: सर्वयुद्धप्रहरणविद्याविशारद: सहवृद्धिक्षयिकत्वादद्वैध्य: क्षत्रप्राय इति दण्डसंपत्। पितृपैतामहं नित्यं वश्यमद्वैध्यं महल्लघुसमुत्थमिति मित्रसंपत्। अराजबीजी लुब्ध: क्षृद्रपरिषत्को विरक्तप्रकृतिरन्यायवृत्तिरयुक्तो व्यसनी निरुत्साहो दैवप्रमाणो यत्किंचनकार्यगतिरननुबन्ध: क्लीबो नित्यापकारी चेत्यमित्रसंपत्। एवंभूतो हि शत्रु: सुख: समुच्छेत्तुं भवति। अरिवर्जा: प्रकृतय: सप्तैता: स्वगुणोदया:। उक्ता: प्रत्यङ्गभूतास्ता: प्रकृता राजसंपद्। संपादयत्यसंपन्ना: प्रकृतीरात्मवान्नृप:। विवृद्धाश्र्च प्रकृतीर्हन्त्यनात्मवान्। तत: स दुष्टप्रकृतिश्र्चातुरन्तोsप्यनात्मवान्। हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशम्। आत्मवांस्त्वल्पदेशोsपि युक्त: प्रकृतिसंपदा। नयज्ञ: पृथिवीं कुत्स्नां जयत्येव न हीयते।

शमव्यायामौ योगक्षेमयोर्योनि:। कर्मारम्भाणां योगाराधनो व्यायाम:। कर्मफलोपभोगानां क्षेमाराधन: शम:। शमव्यायामयोर्योनि: षाड्गुण्यम्। क्षयस्स्थानं वृद्धिरित्युदयास्तस्य। मानुषं नयापनयौ दैवमयानयौ। दैवमानुषं हि कर्म लोकं यापयति। अदृष्टकारितं दैवम् तस्मिन्निष्टेन फलेन योगो sय:। अनिष्टेनानय:। दृष्टकारितं मानुषम्। तस्मिन्योगक्षेमनिष्पत्तिर्नय: विपत्तिरपनय:। तच्चिन्त्यम्। अचिन्त्यं दैवमिति। राजात्मद्रव्यप्रकृतिसंपन्नो नयस्याधिष्ठानं विजिगीषु:। तस्य समन्ततो मण्डलीभूता भूम्यनन्तरा अरिप्रकृति:। तथैव भूम्येकान्तरा मित्रप्रकृति:। अरिसंपद्युक्त: सामन्त: शत्रु:। व्यसनी यतव्य:। अनपाश्रयो दुर्बलाश्रयो वोच्छेदनीय:। विपर्यये पीडनीय: कर्शनीयो वा। इत्यरिविशेषा:। तस्मान्मित्रमरिमित्रं मित्रमित्रमरिमित्रमित्रं चानन्तर्येणभूमिनां प्रसज्यते पुरस्तात्। पाश्र्चात्पार्ष्णिग्राह आक्रन्द: पार्ष्णिग्राहासार आक्रन्दासार इति। भूम्यनन्तर: प्रकृत्यमित्र: तुल्याभिजन: सहज:। विरुद्धो विरोधयिता वा कृतिम:। भूम्येकानन्तरं प्रकृतिमित्रं मातापितृसंबद्धं सहजं। धनजीवितहेतोराश्रितं कृत्रिममिति। अरिविजिगीष्वोर्भूम्यनन्तर: संहतासंहतयोरनुग्रहसमर्थो निग्रहे चासंहतयोर्मध्यम:। अरिविजिगीषुमध्यानां बहि: प्रकृतिभ्यो बलवत्तर: संहतासंहतानामरिविजिगीषुमध्यमानामनुग्रहे समर्थो निग्रहे चासंहतानामुदासीन:। विजिगीषुर्मित्रं मित्रमित्रं वास्य प्रकृतयस्तिस्त्र:। ता: पञ्चभिरमात्यजनपददुर्गकोशदण्डप्रकृतिभिरेकैकश: संयुक्ता मण्डलमष्टादशकं भवति। अनेन मण्डलपृथक्त्वं व्यख्यातमरिमध्यमोदासीनानाम्। एवं चतुर्मण्डलसंक्षेप:। द्वादश राजप्रकृतय:। षष्टिर्द्रव्यप्रकृतय:। संक्षेपेण द्विसप्तति:। तासां यथास्वं संपद: शक्ति: सिद्धिश्र्च। बलं शक्ति:। सुखं सिद्धि:। शक्तिस्त्रिविधा। ज्ञानबलं मन्त्रशक्ति:। कोशदण्डबलं प्रभुशक्ति:। विक्रमबलमुत्साहशक्ति:। एवं सिद्धिस्त्रिविधैव। मन्त्रशक्तिसध्या मन्त्रसिद्धि:। प्रभुशक्तिसाध्य प्रबुसिद्धि:। उत्साहशक्तिसाध्य उत्सहसिद्धि: इति। ताभिरभ्युच्चितो ज्यायान्भवति। अपचितो हीन:। तुल्यशक्ति: सम:। तस्माच्छक्तिं सिद्धिं च घटेतात्मन्योवेशयितुम्। साधारणे वा द्रव्यप्रकृतिष्वानन्तर्येण शौचवशेन वा दूष्यामित्राभ्यां वापक्रष्टुं य्तेत। यदि वा पश्येत्। अमित्रो मे शक्तियुक्तो वाग्दण्डपारुष्यार्थदूषणै: प्रकृतिरूपहनिष्यति। सिद्धियुक्तो वा मृगयाद्यूतमद्यस्त्रीभि: प्रमादं गमिष्यति। स विरक्तप्रकृत्तिरुपक्षीण: प्रमत्तो वा साध्यो मे भविष्यति। विग्रहाभियुक्तो वा सर्वसंदोहेनैकस्थो दुर्गस्थो वा स्थस्यति। स संहितसैन्यो मित्रदुर्गवियुक्त: साध्यो मे भविष्यति। बलवान्वा राजा परत: शत्रुमुच्छेत्तुकामस्तमुच्छिद्यमानमुच्छिन्द्यादिति बलवता प्रार्थितस्य मे विपन्नकर्मारम्भस्य वा साहाय्यं दास्यति। मध्यमलिप्सायां चेति। एवमादिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चेच्छेत्। नेमिमेकान्तरान् राज्ञ्: कृत्वा चानन्तरानरान्। नाभिमात्मानमायच्छेन्नेता प्रकृतिमण्डले। मध्ये sभ्युपहित: शत्रुर्नेतुर्मित्रस्य चोभयो:। उच्छेद्य: पीडनीयो वा बलवानपि जायते।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rajat_Shenoy&oldid=288631" इत्यस्माद् प्रतिप्राप्तम्