सदस्यः:Rajiv1840478/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:The Battle for Sanskrit.png
सञ्चिका:Synopsis of "The Battle for Sanskrit".jpg
Synopsis of "The Battle for Sanskrit"
— Wikipedian  —
Rajiv Malhotra
जन्म Rajiv Malhotra
15th september, 1950
Delhi
राष्ट्रियत्वम् American
देशः  India
विद्या उद्योगः च
जीविका Author
महाविद्यालयः St. Stephen's College
विश्वविद्यालयः Syracause Universiy
रुचयः, इष्टत्मानि, विश्वासः
पुस्तकानि

Being Different (2011), Breaking India (2011), Indra's Net (2014), The Battle for Sanskrit (2016),

Academic Hinduphobia (2016)

संस्क्रुताय महायुद्धम्[सम्पादयतु]

रजीव मल्होत्रा[सम्पादयतु]

संस्क्रुताय धर्मयुद्धम् वा? एतस्य कारणम् किम्? योद्धवाः के? संस्क्रुतक्षेत्रम् कथम् अध्यतन कुरुक्षेत्रम् अभवत्? इति प्रष्नाः जातः | एतस्मिन् पुस्तके राजीव् मल्होत्र महोदयः त्रीन् प्रश्नान् प्रुच्छति उत्तरतयति च |

  • प्रथमः प्रष्नः अस्ति "संस्क्रुत भाषा पवित्रा वा अथवा एकः नियन्त्रण साधनम् वा?" इति
  • द्वितीयः प्रष्नः अस्ति "संस्रुतभाषा जानान् मोक्षयति वा अथ्वा आभादतेवा?" इति
  • त्रुतीय अन्तिमः च प्रष्नः अस्ति "संस्क्रुतभाषा जीवतीव अथवा म्रुतावा?" इति

मुख्यतः श्रि मल्होत्र महोदयः अस्मिन् पुस्तके पश्चिम पण्दितानाम् द्रुष्टिम् प्रत्यर्थयति | संस्क्रुतविषये तेशाम् चिन्तनम् विपरीतम् इति मल्होत्र महोदयस्य निर्णयः | इन्डोलोजि क्षेत्रे विमर्षः आवष्यकः इति मत्वा श्रि रजीव मल्होत्र मगोदयः विंशती अधिक वर्षाणि पश्चिम इन्डोलोजि क्षेत्रे अनुसन्धानम् क्रुतवान् |

एतस्मिन् पुस्तके सः पश्चिमपण्दितानाम् मनोगतिः नीयमरूपेण व्यवहरति | विषेशतः सः कोलुम्बिया विष्वविद्यालस्य शेल्दोन् पोल्लोक् महोदयस्य अमेरिकन् ओरियेन्टलिसम् इति सिद्धान्तम् मूलतः वर्णयति प्रत्यर्थयति च | पवित्रताय प्रुष्टतः अस्माकम् पूर्वजानाम् निजलक्ष्यम् समाजभाधकम् संस्क्रुतं द्वारा समाजशासनम् भवति इति आसीत् | अपरम् च संस्क्रुते विद्यमानाः उपायाः प्रायः नाजी जनाः होलोकस्ट् काले अचोदत् इति | एते सर्वे उपायः शेल्दोन् महोदयः तस्य ओरिएन्तलिसम् मद्ये दर्षयति | अतः ओरियेन्तलिसम् इति शास्त्रस्य द्रुष्ट्या सम्स्क्रुत भाषा एकम् नियन्त्रणाय साधनम्, जनानाम् शासनार्थम् एकम् साधनम् एवम् प्रकारेण राजीव् मल्होत्र महोदयः पश्चिम पाण्दीत्य लक्ष्यम् नीयम रोओपेण व्यवस्त रूपेण निरूपयति |

पुस्तकस्य प्रथमे पुटे [विष्वविद्यालये] विद्यमानः एकः शिल्पः एकम् तीव्रम् चित्रम् दर्शयति | चित्रे विल्लियम् जोन्स् इति एकः प्रसिद्दः पण्डितः आसीत् | सः भारतीय पण्डितान् उपतिशति विद्यालयेशु | सत्यम् तु | सः एव आगत्य भ्राम्हण पण्डितानाम् पादौ प्राप्य पठितवान् सर्वम् |
एतस्मिन् पुस्तके राजीव मल्होत्र महोदयः सम्स्क्रुतोपरि आघातः क्रुतः इति दर्षयति | इत्युक्ते अस्माकम् प्राचीन परम्पर्याः उपरि अपि आघातः क्रुतः इति | अतः मल्होत्र महोदयः अस्माकम् अवधानम् मुख्य विषयेशु आनयति | पुस्तक पठनेन भाव विचारयो परिवर्थनम् भविष्यति | पुस्तक द्वारा जाग्रुतिः जायमानः अस्ति | राजीव मल्होत्र महोदयः एकः आग्रहपूर्वकः वादाविवाद सिध्धा च | स्व मतम्युक्तिः स्पष्टतया उपपातयति | तस्य सर्वम् कार्यम् अपि अतीव स्तुतियोग्यम् |

अस्तु भारतस्य ग्नान परम्परा अस्माकम् धनम् | एताद्रुष परम्पर्याः वयम् उत्तरदायिनः नीतिकारः वदन्ति | व्याधिः वर्धमान शत्रुः डोपेक्षणीयौ इति | अतः भवन्तः सर्वे इदम् पुस्तकम् पठन्तु सर्वे वदन्तु | 

धन्यवादः

References[सम्पादयतु]

https://rajivmalhotra.com/books/the-battle-for-sanskrit/
https://en.wikipedia.org/wiki/The_Battle_for_Sanskrit
https://www.youtube.com/watch?v=OHn7cvWw5gE
https://www.youtube.com/watch?v=TpofO3l2ias
https://www.youtube.com/watch?v=6TSxAIpAMps