सदस्यः:Rakesh1810180/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
जन्म रकेश:
१७/०५/२०००
बेङ्गलूरुनगरं
देशः भरता
विद्या उद्योगः च
विद्या बि कम्
विद्यालयः शान्तिनिकेतन
महाविद्यालयः क्रेस्त् विस्वविद्यालये
रुचयः, इष्टत्मानि, विश्वासः
पुस्तकानि रामायणं
— Wikipedian —
देशः  [[|]]

स्वपरिचयः[सम्पादयतु]

मम नाम राकेश:। अहं अष्टदश वर्षीय अस्मि। अहं बेङ्गालुरु नगरे कर्णाटक राज्ये जन्म प्रप्तवती। अहं १७/०५/२००० दिनान्के लेभे। मम गृहे चत्वरि जना: अस्ति। मम पितु: नाम: नारयणा स्वमि मातृ नाम शकुन्तल:। मयां एक: बगिनि अस्ति तस्य नाम: लक्ष्मिता: तस्य २० वर्ष्य अस्ति। मम मातृभाषा कन्नड:। अहं अपि बेङ्गालुरु नगरे निवसामि । अस्माकं कुटुम्बं सुखमयं। मम पित्रस्य कार्य: बिजिनेस् अस्ति । मम माता गृहिनी अस्ति । पितस्य जन्मस्थलं बेङ्गलूरु ।मातस्य जन्मस्थलं हासान। अहं प्रतिदिनम् पञ्चवादने उत्तिष्ठामि। । अहं प्रतिदिनं व्यायामम् करोमि। ।अहं बाल्ये चेष्टलु अस्ति ।

विद्याभ्यसः[सम्पादयतु]

अहं आर्कीड् शाले प्रि‌-नेर्सरि अपठत् - तदनन्तरम् शान्तिनिकेतन इति शालां साम्भिन्ना। अहम् दश वर्षानि शान्तिनिकेतन शाले अपठन्। अहं तत्र बहू समहे प्रथम स्थनं प्रप्तवान्। मम हस्तलेखनं सुन्दरं अस्ति इतिजना: वदन्ति । मम इश्टततम् विषय: गाणित: अस्ति। अहं सर्वद तास्मिन् विषये आधिक: आङ्का प्रप्तवान्। मम शाला मम गृहेन बहू समीप:आसीत् अत: अहम् शालाया पादेन गतवान्। अहं शालाया: अष्ट घण्टा: ०यय। तदर्थम् अहम् मम मित्रा: सह अधिक: कालं ०ययिन्। अहं दशम कक्षे ९०% प्रप्तवत। तदनन्तरं अहम् क्रेस्त् जुनिय्र विध्यालयं योगवत्। अहं वाणिज्या विभागास्य छत्र: अस्मि। अहं १२ कक्षे ८९% प्रप्तवत । अहं अपि क्रेस्त् विस्वविद्यालये पठन अस्मि।

हव्यासानि[सम्पादयतु]

अहं टेबल टेन्नस क्रीडाया: क्रीडक: अस्मि पुराणेषु मम अधिकः रुचिः अस्ति। तेषु रामायणं अति प्रियं, अपि न तस्मिन् ग्रन्थे ममविशेष्ण अभिरुचिः अस्ति। एतस्मिन् ग्रन्थे रामः , लक्षणः, सीता, रावण: च पात्राः अस्ति अहं कदापि कपटं न करोमि इति। अहं पदवीस्तरे सन्स्क्रित अपि पठन अस्मि । अहं देश सेवा कर्तुं इच्छामि। अहं मम देशं मातृ स्वरूपवत पश्यामि पूजयामि चएतदर्तं एव मम जीवनं अस्ति। अहं एकः उत्तमः इति वक्तुं इछामि। अहं भावीजीवने CA भाविष्यामि अहं न केवलं धनं संपादयितुं इच्छामि "धर्मो रक्षति रक्षितः" इति अस्यां सूक्त्याम् मम अचलः विखसः अस्ति।  

धन्यवद: