सदस्यः:Rakshitha P G/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उलिताय खता।

इयम् खातानाम् ग्रहाकाः स्वस्य उलितायां कर्तुं एक सूक्तम् सुभद्रं विदानं इति जानन्ति। बैलन्किङ्ग् संस्थाः धनं रुण विनिमयं कर्तुं उपयोगं कुर्वन्ति। खाता उद्गग्घाटनार्थं के.वै.सि पत्रं अत्यवष्यकं भवति।


१)एक उलिताय खतया कदचित् अत्यधिकं शुल्कम्, अत्यदिक समय।

२)चेक् पावति कर्तुं सहाय करोति।

३)इदं एकवर्षे व्यक्त्याः दाअदायं तथा इतर मूलात् प्राप्तं आदायां अद्रश्यति।

४)पास् पुस्तके दर्शित लेखा तस्य खातेदारस्य वर्षे प्राप्त धनोत्पत्या विवरं ददाति।

५)इदं अन्यजनानां खातायां एलेक्त्रानिक् धन वर्गं सौलभ्येन सह ददाति।

६)इदं अन्तर्जाल बैलन्किङ्ग् इत्यादि सौलभ्येन आन्लैन् शोपिङ्ग् कर्तुं सहायं करोति।

७)इदं खातेदारस्य सर्वविध आन्लैन् व्यवहारस्य विवरं प्राप्तुं सहायं करोति।

८)अयं स्वयं चालित टेल्लर् यन्त्रस्य सहायेन यदा धनस्य अवश्यकता भवति तदा धनं प्राप्तुं सहायं करोति,

९)इदं खातेदारस्य हेल्प्लैन् सङ्ख्यां देतुं सहायं करोति।


एतत् विविद बैङ्क् उलिताय खातस्य वृद्धि मूल्यं: -

आक्सिस् बैङ्क्, ऍ.सि.ऍ.सि.ऍ बैङ्क्, सिटि बैङ्क्, स्टेट् बैङ्क् आफ़् इन्डिया - ४%।

कोटक् बैङ्क्, इन्डस् इन्ड् बैन्क् - ५.५%।

एस् बैङ्क् - ६%।


ROHITH J - 1610581

RAKSHITHA P G - 1610585