सदस्यः:Ranjanrashmisethi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
          गुरु से प्रथम साक्षात्कार एवं शिक्षा दीक्षा

पूर्णतल्लगच्छीय: गणसेन सूरे: शिष्य: देवचन्द्र सूरि कदाचित् स्वस्यैव सामान्यं विहारार्थं धन्धुका आगतं । एकं दिने यदा तै: स्वस्य देशनात् सम्पूर्णे श्रोतृसमवाये तस्मिन् समये उपस्थितं वणिककुमार नेनिनाग: उत्थितवान् । स: चांगदेवस्य परिचयं गुरुभि:साकं कृतम् । तथा चांगदेवस्य संघे प्रवेशं कर्तुम् इच्छा: निवेदितं । गुरु बालकस्य लक्षणेन युक्त: विलक्षणता तेन ज्ञातम् फलत: यथावत् तेषां संस्तुति प्रश्नं अस्ति ।तदा तेन शीघ्रम् दत्तं किन्तु एतदर्थे मातापितरौ च अनुमतिं अपरिहार्य कल्पितं ।द्बयमोऽपि स्नेहातिरेकेण तस्य प्रतिषेधं कृतवान् । यद्यपि प्रभावकचरित एतत् सम्वन्धिनी कथां सर्वथा भिन्नोऽस्ति । तथापि तेषां धारणा इयं अस्ति पाहिणीगुरुणां वाणी: अलंघ्य मन्यते । अत: सुतस्नेहस्य स्थित्वाऽपि स: चांगदेवस्य दीक्षार्थं स्वस्यैव अनुमतिं दत्तवान् ।परन्तु चांगदेवस्य पितु: आवश्यकं आज्ञा नैव मिलितं । किन्तु तस्य प्रोत्साहनं तथैव आसीत् चांगदेव पितु: आज्ञां विनाऽव गुरु: साकं गतवान् ।

      गुरवे साकं  स: स्तम्भतीर्थं गच्छति। प्रवन्धचिन्तामणि सूचनानुसारं दीक्षात् पूर्वं चांगदेवस्य लालन पालनं अमात्य उदयनस्य गृहे वाहड पुत्रादिक: साकं कर्णावत्ये जातम् । तदनन्तरं पुत्रमोहेन विह्वल: चाचिगऽपि स्तम्भतीर्थं आगमिष्यन्ति । तत्र उदयन बान्धबभावे तस्य सत्कारं कृतवान् । तत्पश्चात् उदयन बालक: चांगदेव गोदात् स्थित्वा पंचागप्रणामपूर्वक त्रय: दुकुल तथा त्रय: सहस्रं मुद्रां तस्मै अर्पणं कृतवान् ।यथा चांगदेवस्य दीक्षा हेतु स्वस्यैव अनन्यथासिद्ध सहमतिं ददाति ।स: पुत्रस्य इयं मूल्यं उदयनात् कथयित्वा ग्रहणेन अस्वीकार क्रियते ।

स: उक्तं तस्य पुत्र: अनर्ध्यं अस्ति एवं भवत:शक्तिऽपि अनर्ध्यतमा । अत: सहैव तस्य मूल्यं अस्ति । तदनन्तरं स्तम्भतीर्थ उदयन: चांगदेवस्य दीक्षोत्सव सम्पन्नं कृतवान् । दीक्षाभि: साकं गुरो: बालके सोमचन्द्र इति नाम दत्तम् । य: सम्भवत: तेषां सौंम्यमुखतामेव कारणं आसीत् ।

                आचार्य हेमचन्द्र: व्यक्तिक्त  एवं कृतित्व

प्रत्येकं आत्मा परमात्मात्व: प्राप्तुं शक्यते एवं च प्रत्येकं मनुष्ये ईश्वरत्वस्य सम्भावना एवं सामर्थ्यं अस्ति । यदि जैनेन अस्मिन् चिन्ताधाराया: अवगाहनं कुर्वन्ति चेत् य: निष्कर्ष निर्विवादिन: प्राप्तं अस्ति ।मानबीय क्षमता निस्सीमितिया: तस्य अनन्य: आस्थां तष्ठति ।प्रसंगवशात् गरणकालीन पिकोडोल्ला सदृश: मानववादयां अधिकमेव निकटे वर्तते । वस्तुत: भारत भू इत्येव स्तन्यस्य महिमा: किमपि अस्ति । तस्य सपुतेन अगणित उक्तं अवधारणस्येव सत्यापनं क्रियते । तेषां प्रकर्षे क्षेत्रेऽव युद्धं तिष्ठेत् अथवा कलां साहित्यं आदि अन्यानि क्षेत्रे तेषां प्रस्थापितं प्रतिमान: कदाचित् अपरिमेयं एवं अविश्वनीय: तिष्ठेत् । सामान्य बुध्यां एव तेषां दित्यात् य: विशेषणं दत्तेभ्य: अतिरिक्तं किमपि विकल्पं नास्ति । देशकाल

       अत्र विचारा: प्रासंगिक: वर्तते तत्कालीन गुजरात: कथं आसीत् तथाहि हेमचन्द्रस्य जन्म आसीत् एवं सम्पूर्णं तत्काल: विशेषे राजनैतिकं, आर्थिकं ,सामाजिकं , एव सांस्कृतिकं दशा किम् आसीत् यत्र विलक्षणतायां कोट्यात् एवं उक्तं व्यक्तित्वस्य विकाशं भवति । एकादश –द्वादश शताब्दी  इत्यस्य कालः निस्सदंहैन दृष्टिपथे आगच्छति तत् स्वर्णयुगं इति कथ्यते । तस्यैव मुख्य कारणं अस्ति । तत्रैव तत्कालीनः राजनैतिकं सुसंघटन सक्षतमां कारणं इयम् गौर्जरात्र तस्मिन् समये चौलक्यां  सर्वश्रेष्टः नृपः हस्ते आसन् । तेषां पराक्रमस्य प्रतापे क्षेत्रस्य राजनैतिकं  सोमा सुरक्षितं आसित् । अपितु क्रमशः विस्तीर्यमाणोऽपि     अभवत । इतिहासः पश्चिमभारतस्य अस्मिन्अ स्वर्णमयः अवस्थायाः स्थिरता एवं अभिवृद्धि श्रेयोभोगितां चौलुक्यं भूपत्याम् निर्विवादरुपं दर्शयते । ते भीमदेव प्रथम कर्णदेवः सिद्धराजः जयसिंह आदि केचत नृपः सन्ति । शक्तिऽपि अनर्ध्यतमा । अतः शहैव तस्य मूल्यं अस्ति । तदनन्तरं स्तम्भतीर्थ उदयनः चांगदेवस्य दीक्षोत्सव सम्पन्नं कृतवान । दीक्शाभिः साकं गुरोः बालके सोमचन्द्रः इति नाम दत्तम् । यः सम्भवतःतेषां सौम्यमुखतामेव  कारणं आसीत् ।