सदस्यः:Raodiv/सामाजिकपरिवर्तनम95

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वृद्धा: बहु सम्स्याः अनुभवेत्। परन्तु कुशलः जनाः, वृद्धान् सहायनम् न कुर्वन्ति। अतः वृद्धानाम् कृते अनेकानि योजनानि स्थापितः। यथा- वार्षिकवृत्त्ति, "ऐजिएनोपिएस्"- इदानीम् कतिचन् उदाहरणाणि सन्ति। वृद्धानामनेकाः समस्याः प्रतिध्यानाकर्षणर्थं संयुक्त राष्ट्रेण १९९९ वर्षम् आन्तर्राष्ट्रीयवृद्धवर्षत्वेन संघोषितमासीत्। विकलाङ्गा: सर्वत्र सन्ति।विकलाङ्गा: विश्वस्य नगरे सन्ति। वयम् विकलाङ्गाम् सहायनम् कुर्मः। ते अन्धकः,एडमूक: अथवा अस्वथस्य सन्ति। भरतयोः २ प्रतिशताद् जनाः आसन्न विकलाङ्गा:सन्ति। अतः देशस्य शसनम् कतिचित् योजनानि उपयोगम् कुर्वन्ति। यथा-

                                                        १ विकलाङ्गानाम् पुनर्वासहेतुधारा(१९९२)
                                                        २ विकलाङ्गानाम् कृते समानव्यवस्था अधिकारः आनुसंगिकधारा(१९९५)