सदस्यः:Rashmi3095

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयं योजकः क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य सदस्यः ।

नागरिक प्रनधि:

पुत्रयोरपि जात्यं श्हुरं प्राज्ग्यं कुतास्त्रमेकपुत्रं वा ददाति सो अतिसंधीयते ॥२०॥विपरीतो अतिसंधत्ते॥२१॥ जात्या-दजात्यो हि लुप्तदायासंतानत्वादाधातुं ष्रेयान्॥२२॥

प्राग्नादप्राग्नो मन्त्रशक्तिलोपात्॥२३॥ शुरादशुर उत्साह्- शक्तिलोपात् ॥२४॥ कुतास्त्रादकुतास्त्र: प्रहत्तिव्यसंपल्लोपात्॥२५॥ एकपुत्रादनेकपुत्त्रो निरपेक्षत्वात्॥

जात्यप्राग्नयोर्जात्यमप्राग्नमेष्वर्यप्रकुतिरनुवर्त्तते॥२७॥ प्राग्नमजात्यं मन्त्रधिकार:॥२८॥ मन्त्राधिकारेअपि वुध्दसंयो - गाज्जात्य: प्राग्नमतिसंधत्ते॥२९॥

प्राग्नशुरयो: प्राग्नमशुरं मतिकर्मरागं योगो अनुवर्तते॥३०॥ शुरमप्राग्नं विक्रमाधिकार:॥३१॥ विक्रमाधिकारोअपि हस्तिं-नमिव लुब्धक: प्राग्न: शुरमतिसंधत्ते॥३२॥

शुरकुतास्त्रयो: शुरमकुतास्त्रं विक्रमव्यवसायोअनुवर्ताते॥३३॥ कुतास्त्रमशुरं लक्षलम्भाधिकार:॥३४॥ लक्षलम्भ:-धिकारेअपि स्तैर्यप्रतिपत्यसँमोहै: शुर: कुतास्त्रमतिसंधत्ते॥३५॥

बहेकपुत्रयोर्बहुपुत्र एकं दत्वा शेषवुत्तिस्तब्ध संधिमति- क्रामति नेतर:॥३६॥

पुत्रसर्वस्वदाने संधिस्चेत्पुत्रफ़लतो विशेष:॥३७॥ सम-फ़लयो: शक्तप्रजननतो विशेष:॥३८॥ शक्तप्रजननयोरप्युप-स्थितप्रजननतो विशेष:॥३९॥

शक्तिमत्योकपुत्रे तु लुप्तपुत्रोत्पत्तिरात्मानमादध्यात्रचैक-पुत्रमिति॥४०॥

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rashmi3095&oldid=288495" इत्यस्माद् प्रतिप्राप्तम्