सदस्यः:Rashmi Damle/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयं योजकः क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य सदस्यः ।

त्रिश्शूर् पूरम्[सम्पादयतु]

      त्रिश्शूर् पूरम् ,कॆरल सम्स्थानस्य साम्स्कारिक उत्सवः भवति। त्रिश्शूर् पूरम् त्रिश्शूर् इति दॆशॆ मॆडम् इति मलयाल मासॆ आघॊषयन्ति। अनॆकानि भक्तानि तथा प्रॆक्षकाः कॆरलस्य  विविधात् भागात् आगमिष्यन्ति। न कॆवलम् कॆरल जनाः किन्तु अन्य सम्स्थानॆषु, अन्य राषट्रॆषु जनॆषु च त्रिश्शुर् पूरम् द्रिषटुम् आगामिष्यन्ति। त्रिश्शूर् पूरम् शक्तन् तम्पुरान् (कॊच्ची  राजः) एव प्रथमतया अवतारयत्। पूरम् विविधानाम् क्षॆत्रानाम् दॆवतानाम् समयॊजनम् भवति।अस्मिन् समयॊजनॆ,"वडक्कुन्नाथन्" इति शिव क्षॆत्रम् मुख्य कार्मिकत्वम् वहति। सर्वालङ्कृतानि  गजानि भवति अस्य पूरस्य विशॆषणम्। "कुडमाट्टम्"(changing of  umbrellas) इति एकम् प्रधानम् तथा  आकर्षणीयम् मत्सरम् भवति। अत्र "तिरुवम्पाडी" तथा "पारमॆक्काव्" इति द्वैः  क्षॆत्रैः मत्सरयन्ति। "पाण्डिमॆलम्" इति पुरातन तालमॆलस्यसाकम् विविधानि छात्रानि तालानुसरणम् प्रदर्श्यति। अत्र तिरुवम्पाडि,पारमॆक्काव् क्षॆत्राणि  पञदसशानि गजानाम् च प्रदर्शयति। कुटमाट्टात् पूर्वम् तिरुवम्पाडि "इलञित्त्रमॆला"त् तथा पारमॆक्काव्  "मठत्तिलवरव्" इति   पञवाद्यात् एव पूरम् आरम्भयति।(पञवाद्यम्=इलत्तालम्,तिमिल,मद्दलम्,इटक्क,कुज़ल्   इत्यादीनि पञवाद्यानि भवति।