सदस्यः:Rashmirekha Giri

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पाठ्यचर्या संस्कृतस्य स्थानं प्रभाबश्च:-

                   पाठ्यचर्या इत्युक्ते पठनार्थे यानि यानि आचरणानि भवन्ति पाठ्यचर्या कथ्यन्ते ।अन्य अर्थे अधिगमाय औपचारिक अनौपचारिक च क्रिया भवति पाठ्यचर्या। यतो हि शिक्षा बालकस्य सर्वाङगिनो विकास कारोति। अतः सर्वाङगिनो विकास कत्रुं यत् यत् कार्यं क्रियते पाठ्यचर्या इति कथ्यते। पाठ्यचर्या व्यापकः भवति। पाठ्यक्रम पाठ्यचर्या मध्ये अन्तः भवति। पाठ्योचोर्यायाताः सर्बा: क्रियाः समिलिता वर्तते याशं बयं शिक्षायाः उदेश्यो प्राप्तये विद्यालये उपोयोग कुर्मः।
  • बिबिधा आयोग: पठ्यक्रमे संकृतस्य स्थानं

च:- शिक्षायाः विषये विचारा निर्मितो समये समये बीबिधा आयोग: भारत सर्ब कारेण स्थापिता: । आयोगनां प्रोस्ताबानुरोधेन निर्णयानुरोधेन च अद्यावधि संस्कृतशिक्षयाः कीदृशी स्थिति वर्तते इत्यपि विचारणीयम्:- क). बिश्वोबिद्यालयआयोगो:-

              अस्य आयोगस्य अध्योक्षो राधाकृष्ण मोहोदयो ।१९४८_४९ तमे स्थापिता। सर्वप्रथम बिद्यालयस्तरस्यो समुचित शिक्षा ब्यबस्थायै अनेकानि मतानि प्रोस्तुय उच्च शिक्षायाः माध्योमेन यथाशिघ्रों प्रकटीयामासः। आयोगेन निर्धारिता मुख्या विषयाः – मातृभाषा, संघियोभाषा ,आङ्गोलभाषा, प्रारम्भिकगणितम्, समन्यो बिज्ञानोम्,सामाजिक अध्योंनों सप्तोमाअष्टोम्यो क्रोमे प्रोदतेषु अनेकेषु बिकोल्पोषु बिषयदोयों चयनियं येषु बिस्योयेषु एका शस्त्रियो भाषा अबश्योमेब स्यात्।

ख) मध्योमिकशिख्याआयोगो:-

            अस्यो आयोगस्यो कारेण मुदिलियोर मोहोदयो।१९५२_५३ स्थापिता। बिकोल्पोषु बिषयदोयों चयनियं येषु बिस्योयेषु एका शस्त्रियो भाषा अबश्योमेब स्यात्।
अस्य सूत्रस्य द्वोयोः बिकोल्पयोः शस्त्रियोभासः अपि स्थापनों आसीत्। प्रथम विकल्पे मोध्ये मातृभाषा, क्षत्रियो भाषा, मातृभाषा क्षेत्रियोभासा श्च। द्वितीय बिकल्पे हिन्दीभाषा, प्रारम्भिकोस्तोरोस्यो अङ्गोलो भाषा,उच्चस्त्ररस्य आङ्गोल भाषा,आधुनिक भारोतीयो भाषा, अधूनिक बिदेश भाषा, भारतियो भाषा, शास्त्रियो भाषा च।

ग) त्रिभाषासुत्रस्यो प्रारुपद्वोयों प्रोदत्रों:-

                प्रोथमप्रारूपं- क: मातृभाषा, ख:खेत्रियोभाषा,ग: मातृभाषा खेत्रियोभाषाय शच मिश्रि तपठ्योक्रमः बा ,घ: मातृभाषा: सांस्कृतिक भाषायाश्च मिश्रितो पाठ्यक्रम:। द्वितीयो प्रारूपों:- क: प्रथमप्रारूपाबत् ख: आङ्गलोभाषा कापि एका युरोपीय भाषा बा ग: हिन्दीभाषा।

घ). संस्कृत आयोगः-

           अस्य आयोगस्य अधोक्षो डॉ सूनिति कुमार। १९५६-५७ , तमे स्थापितवान्। अस्य आयोगस्यो प्रथम उद्योश्यों सोंस्कृतो शिक्षाय सबेषाम् वर्तमानस्थितौ चिन्तनमासित् संस्कृत भाषाया : मध्योमिक विद्यालयानां पठ्योक्रोमे अनिवार्यस्थानं भोबेत्। तदनुसरं त्रिभाषा सूत्रे हिन्दीभाषाया अन्यभरतीयभाषाभि सह च संस्कृतम् अनिबार्यत: पाठ्येत्। विद्यालयेषु संस्कृतं शिख्योनोस्य अनिबर्यो सुब्यबस्था स्यात्।

ऊं) शिक्षा आयोग:-

             अस्य अयोगस्य अन्य नाम कोठारी आयोग । १९६४_६६ तमे स्थापिता। आयोग: शास्त्रीयो भाषणाम् अध्ययनस्यो महत्वं स्विकृत्यो राष्ट्रीय शिक्षा प्रोणाल्यां संस्कृतं विशिष्ट स्थानं धारयति इत्युक्त्वान्। परन्तु त्रिभाषासूत्रे संस्कृतं आयो पृथक् स्थानं नेव दत्तबान्। अपितु मातृभाषा याः संस्कृतस्य च एक संयुक्तपठ्योक्रोम स्यात्।

च) राष्ट्रियशिक्षानित्यां संस्कृतस्य स्थानं:-

                 १९८६ खीष्टाब्दे नब शिक्षा नित्यॊ १९६८ तमे राष्ट्रियशिक्षानित्यां प्रबधनानि आयान्ति यथा:-

क) संस्कृत ग्रोथानाम् अन्य भाषासु अनुवादः कारणेयः। ख) भारते संस्कृत पली प्राकृत प्राचीन तामिल भाषासु अन्यसस्त्रियभाषासु च सम्बन्धः योजनीयः। छ) रमामुर्ति आयोग:-

           २९९० तमे सथापिता। शास्त्रीय भाषा या अध्ययानाध्य्यापनोपरी महत्वं प्रदत्तम्। तेअपि स्वीकुर्वन्ति यत् भारतीय संस्कृतेः संरक्षणाय संबधनयो च संस्कृतस्थानं पाठ्यो क्रोमेषु अवश्योमेबो प्रोदात्यों। वस्तुतः संस्कृत स्य अर्चनायाः आवश्यकता अद्य नास्ति अपितु तस्याः विधिवत् शिक्षणस्यो , संरक्षणस्यो, संम्बन्धोनस्य च बिकासायो प्रोयासानाम् आबस्योकता अस्ति।

पठ्योक्रमे संस्कृतस्य स्थानं प्रभाबाश्च:_

        पठ्यक्रमे संस्कृतस्य स्थानं विषये मने एक चिन्ता आयाति यथा “ संस्कृतम्” न केबलमेका भाषा एव वर्तते अपितु भारतीय परम्परा सभ्यतायोशच प्रोतिकमस्ति।अतः देशस्यो सर्वेषु विद्यालयेषु च संस्कृत – शिक्षायाः समुच्चिता ब्योबस्था स्यात्।
              संस्कृतम् अध्योयनस्य दृष्ट्या भारतवर्षे प्रायशः द्वयोः पाठ्योक्रमयः ब्यबस्था अस्ति। यथा –

१.शास्त्रीयोविद्यालयेषु:- प्रथमा(प्रवेशिका)- मध्यमा( उपध्यायः)- शास्त्री -कक्ष्यासु अध्ययनाध्यपनं संस्कृतम् मध्योमेन प्रचलति। २. आधुनिकविद्यालयेषु:- षष्ठकक्ष्यतः,संस्कृत माध्योमेनं मातृभाषाया क्ष्येत्रीयभाषायांच भवति।

  • संस्कृत पठ्यॊक्रोम रचनसमये धौयविन्दबाः –

१: छात्राणां स्तोरस्य रुचे बा पूर्णोरूपेण स्थानं स्यात्। २. पठ्यक्रम: परिवर्तनशिलः स्यात्। ३. राष्ट्रीयशिक्षानितिनां निर्धरणसमये संस्कृत प्रोति विशिष्ट ध्यानं देयम्। ४.छात्रेभ्यो छात्रोबृतिः प्रोदेया। ५. पठ्यॊक्रोमे पाठानाम क्रोमः शिक्ष्यणसुत्रानुसरं निर्धारणं।

  • विभिन्न स्थरे संस्कृतस्य स्थानं:-

१. उच्च प्राथमिकस्थरे संस्कृतम्-

                     परम्परागतविद्यालयेषु संस्कृतस्य पाठ्यक्रम: बिस्तृतो भवति। तथा आधुनिक विद्यालयेषु अस्य शिक्ष्यण षष्ठ कक्षात:एव प्रारम्भो भवति। अतः केचन् विद्वांसः स्वीकुरवन्ति यत् प्रारम्भिकस्तरतः एकः संस्कृतं बैकल्पिकरूपेण निर्धारणीयं।

२. मध्यमिकच्चमाध्यमिकस्तरे संस्कृतम्:-

                      अस्मिन् स्तरे संस्कृतं भाषायाः रुपद्वयों प्रचलितं विद्यते अनिबार्योबिषयरूपेण  बैकल्पिकोबिषयरूपेण च। अधुना प्रायः दशम कक्ष्यापयोरन्तमेब संस्कृतम् सर्वेषु विद्यालयेषु अनिवार्य वर्तते तथा उच्चमाध्यमिकस्तरे  संस्कृतम् इदं बैकल्पिकविषयरूपेण पाठयते। मध्यमिकोच्चमाध्यमिकस्तरे छात्राः द्वयाधिक भाषामपि पठितुं शक्नुबन्ति। स्नातकस्तरे प्राचीन भारतीयसंस्कृतित्वपरिपूर्णविषया अवश्योमेब पाठ्यक्रमेषु सम्मेलनयाः।
          वर्तमानकाले पाठ्यक्रमेषु संस्कृतस्य स्थानं कीदृशं स्यात् इत्युपरि मतत्रयं प्रचलितं यथा-

१. प्रथममतम्:-

                  प्रथममत अनुसारम् संस्कृतभाषा एक रसबिहिना क्लिष्टा च भाषा आस्ति। यस्या अध्ययनाध्यापनेन समयः बिनिष्टो भवति। अस्याः अध्ययनाबश्यकता केवलं कर्मकाण्ड शिक्षितुमेब भवति।

२. द्वितीयमतम् :-

                  द्वितीयमतं तादृशानां वर्तते ये संस्कृतम् पठ्यक्रमे बैकल्पिकरूपेण स्थानं प्रोदातुं  इछति। एते अङ्गीकुर्वन्ति यत् आधुनिकबैज्ञानिकयुगे बैज्ञानिकबिषयाणाम शिक्षयामधिकं महत्वं भबितब्यों । यतो हि एते विषया एव छात्रेभ्य: भबिष्यो काले जीविकां प्रदातुं शक्नुवन्ति।

३. तृतियमतं:-

        तृतीयमतानूयायिनः विद्वांसः संस्कृत शिक्षणम् अत्यावश्यकमिति प्रतिपादयन्ति। तेषां मतमिदं बर्तते यत् पाठ्यॊक्रमे संस्कृतं अबश्योमेब  अनिवार्य बिषयरूपेण भाबितव्यम। केंद्रीयसर्वकारेण प्रादेशिकसर्वकारेण च संस्कृतं पठने छात्राणाम् अभिरुची स्यात्। एतदर्थों छात्रबृति पुरस्काराणम् च ब्यबस्थाकृता।


-
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rashmirekha_Giri&oldid=461063" इत्यस्माद् प्रतिप्राप्तम्