सदस्यः:Rashmisharma1305

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रश्मि आर् शर्मा
— Wikipedian —
नाम रश्मि आर् शर्मा
जन्म रश्मि आर् शर्मा
१३/०५/१९९८
सागर
वास्तविकं नाम रश्मि आर् शर्मा
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः कर्नाटक
भाषा हिन्दी, आङग्ल भाषा, कन्नड,
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका विद्यार्थी
प्रयोक्तृर्नाम क्राइस्ट विश्वविद्यालय
विद्या B.A. अध्ययनरतः
प्राथमिक विद्यालयः भारतीय सम्स्क्रिति विद्यापीठ स्कुल
पदवीपूर्व-महाविद्यालयः भारतीय सम्स्क्रिति विद्यापीठ स्कुल
विद्यालयः भारतीय सम्स्क्रिति विद्यापीठ
महाविद्यालयः श्री भगवान् महावीर जैन कोलेज्
विश्वविद्यालयः क्राइस्ट विश्वविद्यालय
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्, चलत्तचित्र दर्शनम्, चित्र रचनम्, आभरण रचनम्
धर्मः हिन्दु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (कन्नड, हिन्दी, अंग्रेजी, जपनी च चलत्तचित्रम्)
पुस्तकानि बहवः (रहस्य प्रधान)
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) rashmisharma1305@gmail.com, rashmi.sharma@arts.christuniversity.in
फ़्एसबुक rashmi sharma

प्रणामाः। मम नाम रश्मि आर् शर्मा। अहम् प्रथमतया एका भारतीया।

अहम् कर्नाटक राज्यस्य निवसिनी अस्मि। मम मातृभाषा कन्नड भाषा।  इदनीम् अहम् बेङलुरु नगरे क्रैस्त कालेजे अभ्यासम् करिष्यमि।

मम परिचयः[सम्पादयतु]

जन्मः[सम्पादयतु]

अहम् कर्नाटक राज्ये विद्यमानस्य "शिवमोग्गा" जिल्लायाः "सगर" तलूके, '१९९८' तमे वर्षे 'मई' मासस्य त्रयोदशे (१३) दिनाङ्के अजन्मम् । मम पिता रधाकृष्णः, माता इन्दिरा इति । मम भगिन्याः नाम रम्या च भ्रातुः नाम चिन्मय् इति।

शिक्षा[सम्पादयतु]

अहम् मम विद्यभ्यसम् बेङलुरु नगारे अकुर्वन्। मम प्राथमिक शालायाः नाम 'भारतीय सम्स्क्रिति विद्यापीठ' इति । मम माध्यमिक शिक्षणम्, उच्चतर माध्यमिक शिक्षणम् अपि अत्र एव अभवत्। अत्र एव अहम् संस्कृत अभ्यसम् अकुर्वम्। मम पदवी पूर्व शिक्षणम् 'श्री भगवान् महावीर जैन कोलेजे' अभवत्।

रुचयः[सम्पादयतु]

मम रुचयः बहव सन्ति । रहस्यप्रधान ग्रन्थानां; कन्नड, हिन्दी, आङलभाषायां पुस्तकानां च वाचनम्, मनोशास्त्र-समाजशास्त्र ग्रन्थानां वाचनम्; चलच्चित्रदर्शनम्; संगीतश्रवणम्; चित्र निर्माणम्; आभरण निर्मणम्;अन्य भाषाणाम् पठनम् इत्यादि मम रुचयः।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rashmisharma1305&oldid=425349" इत्यस्माद् प्रतिप्राप्तम्