सदस्यः:RaviTeja DS/महिलासशत्क्तिकरणम् 103

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बालकस्य बालिकानाच्न्न बुधिद्रूप्रमाणां समानमस्ति। अत: तयो: शिक्षणग्रहणाधिकारे साम्यं भवतु। ग्रूहकाय्रेसंलग्ननां स्त्रीणां मानवविकासे महत्त्वपरिपूण्रं योगदानमस्ति। न्यायिकसमाजस्य संरचनाप्रक्रियायां स्त्रिपुरुषयो: साम्यं समागच्छेत् तदथ्रं गुजरातसव्रकारेण नरनारीसमभाव: इति नामख्यारीतिरपि अस्ति। प्रति प्रेमसद्रूष्टि: तासां स्थानम् समनं स्यात्।

महिलासशत्क्तिकरणम्[सम्पादयतु]

*भारतीयसंविधाने स्त्रिपुरुषयो: साम्यमस्ति। स्त्रिय: समग्रस्य: मानवविकासस्य प्रक्रियायां केन्द्रबिन्दुत्वेन स्थिता: सन्ति। सुशिक्षितेका स्त्रि स्यात् तदा एकं गृहं ग्रामं समाज: राष्त्रि सुशिक्षितं भविष्यतीत्यस्माकं वैक्ष्वास:।एतदपि तासां कृते भेदभावस्य कारणमस्ति।
*जनसंख्याप्रमाणेन विचाय्रते तदा ५०% नाय्र: सन्ति।
*तथापि तासां संसदीक्षेत्रे ८% त: १०% स्थानमस्ति।
*१९५२ वष्रत: अध्यावधि १२५ नाय्र: संसदसभ्यपदे सन्ति।
*२००१ वष्रे ४९ कोटी ७० लक्षधिकास्सन्ति।
  • भारतीयसन्दभ्रे १९८० वष्रत: स्त्रिणां पुरुषसमकक्षताप्राप्यते महिला-विकास इन्यादय: विविधा: काय्रक्रमा: भवन्ति।
  • राष्ट्रियमहिला आयोग इत्यस्य संरचना जात।

महिलानां विकासाय एताद्रुशा: प्रयत्ना: क्रियते। राष्ट्रियनीति उपदेशा: इत्थं वत्रन्ते।

१ स्त्रिणां विकास: साधित: संभवेत्।

२ स्त्रिपुरुषयो:समानता भवेत्।

३ उचितशिक्षणं समुपलभ्य समाजे जीवनयापने ता: समथ्रा: भवेयुरिति।

तै: एव १९७५ वष्रत: १९८५ यावत् दशवष्रात्मकं समयं महिलादशक: इति नाम्ना उद्घोषित: