सदस्यः:Ravittej.shriraam.2/मानवभूगोलस्य महत्त्वम् 6

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानवब्भूगोलस्य महत्त्वम्[सम्पादयतु]

           सन् चारकतनीकीविकासकारणेन सम्पूर्णविश्वमिदम् एकन् विश्व्ग्रामह वा वैश्विकग्रामह (ग्लोबलग्रामह) जातह विद्यते। मानवभूगोलेस्मिन् साम्पूर्णमान्वीय भौतिकजगतह परस्परसम्बन्धानाम् अध्ययनम् क्रियते। मानवभूगोलस्य महत्त्वम् वर्तमानसमये बहु अधिकम् विद्यते। विषयस्यास्य अध्ययनम् विधाय मनुजस्य तथा प्रकृतेहे अन्तह सम्बन्धान ज्ञातुम् शक्यते।मानवभूगोलाध्ययने वातावरणेन सह अनुकूलनं तथा समायोजनं प्रामुख्यं भजते।तद्द्वारा हि आसयां पृथिव्यां वृक्षवनस्पतिजीवजन्तूनां तथा मानवस्यास्तित्वसम्भवमस्ति।प्रादेशिकविकासे मनुष्यस्य आवश्यकता: 

तथा क्षमता: महत्त्वपूर्णा: भवन्ति।एतद्वारेव प्राकतिकसंसाधनानामुपयोगं कृत्वा मनुज: विकासप्रगतिमार्ग प्रति एधते।भू गोलस्याभ्यासद्वारे व खलु मानवस्य आर्थिक-सामाजिक-सांस्कृतिकविकासं ग्य्यतु पार्य ते।मानवरचितविस्तृतसांस्कृतिकभूदऋश्यानि ग्य्यातुं मानवभूगोलं हि अतिमहत्त्वपूर्णं विग्न्यानमस्ति।