सदस्यः:Ravittej.shriraam.2/मानवभूगोलस्य विकस एवम् प्रकृतिहि 3

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानवभूगोलस्य विकस एवम् प्रकृति:[सम्पादयतु]

    मानवभूगोलस्य वैग्यनिको विकास: अष्टाशशताद्बित: प्रारभत।किन्तु मानवस्य वातावणस्य च सम्बन्धा: तथा च तत्प्रभावानां विषये भरतीय:, युनानी, रोमन, चीनी तथा च मिस्थ्रादिदेशानां सदाचारग्रन्थेषु प्राचीनकालादेव उल्लेख: प्राप्यते।एतेषु सदाचारेषु प्राकृतिकशक्तीनां देवदेवीरूपेण पूजा भवति स्म।प्रसिध्दा: युनानी एवं रोमनदेशस्थविद्वांस: यथा थेल्स,अरस्तु,हेराडोटस,हिकेटियस,पोसिडोनियस,स्टेबो,टोलमी इत्यादय: सन्ति।ते: प्रारम्भत एव मानवप्रकृतिकशक्तिनां परस्परसम्बन्धानां विषये मार्गदर्शनं दत्तमासीत्।भूमि:, जलवायु:, वनस्पति:, मृतिका, समुद्र", मरूस्थलम्, सूर्यचन्द्रमसो तथा नक्षथ्रादीनां :मानवस्य तस्य कार्येषु च पतित प्रभावानां विषये ग्न्यानप्रधानाय प्रयास: कृत:।एतस्मिन्काले मनुष्यस्य एवं तस्य सर्वव्यवहारोपरि पर्यावरणस्य प्रभावस्य उल्लेखं प्राय: सर्वप्राचीनभारतीययूनानी, रोमनादिदेशानां विद्वांस: चक्रु:।
    
    रोमनसाम्राज्यस्य पतनं तृतीयशाताब्दो अभवत्।तत: यूरोपदेशे ईसाई सम्प्रदायस्य प्रभाव: सर्वक्षेत्रेषु वृध्दिंगत:।'बाइबल' इत्यत्र लिखितं धार्मिक्ग्यानं भोतिकग्यने परिवर्तित्म्।पृथिव्या: आकृति: वर्तुलाकारस्य स्थाने भिन्ना अन्या चादृश्यत।जर्मन भूगोलवेत्ता फेडरिक् रैटजेलह डार्विन् इत्यस्य विचारैहि बहु प्रभवितोऽजायत। रैटजलह इत्यसौ स्वप्रसिद्ध्ग्रते एन्थ्रोपोज्योग्राफि इत्यस्मिन् डार्विनस्य विकासवादस्य मिलितविचारान् द्त्तवान्। रैटजैलह इत्यनेन मानवीयतथ्यानि तथा वातावरणमध्ये पारस्परिकसम्बन्धह ज्ञापिताह तथा च भूगोलस्य अन्यमहत्त्वपूर्ण शाखायाह रूपेण मानवभूगोलम् प्रस्थापितम्। एतस्मात् कारणात् रैटजल मानवभूगोकलस्य जन्मदाता कथ्यते। फेडरिक् रैटजेलादारभ्य वर्तमानसमयम् यावत् विभिन्नदेशानाम् भूगोलविध्दिहि मानवभूगोलम् परिभाषितम् कर्तु प्रयत्नह विहितह। कतिपय प्रमुखभूगोलविदूभिहि प्रदत्ताह परिभाषाह निम्नानुसारम् विद्यन्ते।
    अष्टादशशताब्दीत: एकोनविंशतिशताब्धन्तं भूगोलं वेग्न्यानिकस्वरूपं प्राप्तमभवत्।भूगोलाय स्वतन्थ्रविग्न्यानस्वरूपप्रदानाय जर्मनभूगोलवेत्तु कार्यं क्ष्रेष्टमासीत्।भूगोलम् पृथिवीतलम् किवम् भूतस्य विज्नानमस्ति। भूगोलेऽत्र स्थनम् तथा च विविधनि तल्लक्षणानि वितरणानि तथा स्थानिकसम्बन्धानाम् मानवीयसम् साररूपेण अध्ययनम् क्रियते।अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति(स्थलमण्डलम्), यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति(जलमण्डलम्) यस्य पवनस्य सेवनं(वायुमण्डलम्),तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते।भूगोलम् एकम् अनुशासनिकम् विज्ञानमस्ति। भूगोलस्य सम्बन्धह भौतिकसामाजिकमानवीयविज्ञानेन सह विद्यते। सर्वमिदम् विज्ञान यथा केनचित् रूपमात्रायाम् परस्परम् समविष्ट्मस्ति। तथा च परस्परम् प्रभावितमपि करोति। अतह भूगोलम् समाकनविज्ञानरूपेऽपि दृश्यते। अद्य वयम् पाठेऽस्मिन् मानवभूगोलम् ज्ञास्यामह।अयमात्मा भूमो, वृक्षेषु, पत्रेषु, जीवजन्तुषु एवं मानवेषु समान: प्राप्यते।तेन पृथिव्यां प्रकृतो एकता भवन्ती लसति।'कालरिटर्' इत्यस्यापि भूगोलग्न्यस्य मानवभूगोलविकासे महत्त्पूर्णं योगदानं वर्तते।सोदर्शयत् यत् पृथिवीमानवो प्रभावितो कुरूत:।