सदस्यः:Ravittej.shriraam.2/रामगोपाल वर्मा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आर्. एस्. एस्. मध्ये स्व-कार्यकालावसरे रामगोपाल वर्मा (19६२) तमे वर्षे भ्रष्टाचारविरुद्धे आन्दोलने आपातकाले यदा भारतीय नागरिकाणां मूलाधिकाराणां हननं जायमानम् आसीत् तदा तादृशेषु अवसरेषु तेन महत्त्वपूर्णा: भूमिका: निरूढा:।वस्तुत: तेन पक्षस्य कार्यकर्तृन् सक्रियान् कर्तुम् आह्वानरूपं कार्यं स्वीकृतम्। तस्मादेव कारणात् पक्षेण राजकीयलाभा: अपि प्राप्ता:। १९९० तमे वर्षे (1990) एप्रिल् मासे चित्रसासने मिश्रसर्वकारस्य रचना अभूत्। कतिचन मासानाम् अनन्तरम् एव इदं राजनैतिक सम्मिश्रणं नष्टम् अभवत्। परं २/३ बहुमतं प्राप्य भारतीयजनतापक्ष आन्दप्र्देषस्य सत्तारूढ: जात:। तदा आरभ्य आन्दप्र्देषस्य शासनसूत्रं भारतीयजनतापक्षस्य हस्ते अस्ति।तद्वदेव भारतस्य दक्षिण भागात् कन्याकुमारीत: अनन्थपुराम् यावत् एका यात्रा। १९९८ (1998) तमे वर्षे देहल्यां शासनं परिवत्र्य भाजपस्य उदयार्थं श्रेयो यदि देय: तर्हि तदेताभ्यां कार्यक्रमाभ्याम्, यस्य उत्तरदायित्वं रामगोपाल वर्मा मुख्यत्वेन ऊढम्।