सदस्यः:Reg1940565Anagha.G.S

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रस्तावना

विद्वान् एच्.वि. नागराज राव् प्रसिद्दः कविः अस्ति । सः क्रि. श १० सेप्तेम्बेर् १९४२ तमे वर्षे जननम् । स्तर्यलक्षम्मा वेङ्कटनारायणप्प सः माता पितः च ।

शिक्षणः

प्रातमिक शिक्षणः उत्तरे सः तस्य प्रौड शालां  गुदिबन्दे शिक्षितः । १९५८ तमे वर्षे सः मैसूरु नगरस्य महाराज महाविद्यालये [१]संस्कृतम् पठामि ।

सः व्याकरणशास्त्रः अलङ्कारशस्त्रः च परिशीलितः। सः मैसूरु विश्वविद्यालये, संस्कृते अपि M .A ष्णातकोत्तर पदवी च व्यतीतः।

कृतयः

भल्लटशतकम् , अन्यापदेशशतकम् , सूक्तिद्विशती , रूपकचतुष्टयी , र्नाविमुक्तिः , शारदादर्शनं , उपख्यान युग्मकम् , सिद्धगङ्गयः शुद्धचेतनः ।

नाटकः

विदुलपुत्रीयम् , समुद्यता , दाम्पत्यकलदहह् च ।

लघुकथा

वरान्वेशणम् १९७४ तमे वर्षे , मालविका १९७५ तमे वर्षे ।

संस्कृतेन कन्नडाय अवतीर्णः पुस्तकः

अप्पय्य दीक्षितस्य वरजराजस्त्वः , नीलकण्ठदीक्षितस्य रामायणसारसङ्ग्रमः रघुवीरस्तुतिः च , शङ्कराचार्यस्य शिवपादादिकेशान्तस्तोत्रं ।

पुरस्कारः

महर्षि वेदव्यासः प्रशस्तिः १९९६ तमे वर्षे , स्वर्णवल्ली विप्रः काव्यशास्त्र विचक्षणः इति शीर्षकः दीयते , केन्द्र साहित्य अकाडेमि प्रशस्तिः, राष्ट्रपति पुरस्कारः ।

  1. [https://uni-mysore.ac.in UNIVERSITY OF MYSORE | ಮೈಸೂರು ... "Mysore University"]. 
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Reg1940565Anagha.G.S&oldid=459631" इत्यस्माद् प्रतिप्राप्तम्