सदस्यः:Richadohare16/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्माकम् प्रथमः राष्ट्र्पति श्रीराजेन्द्रप्रसादः अपि बिहारस्य सारन जिलास्थाने जीरादेई नाम्नि ग्रामे ३ दिसंबर १८८४ ईस्वी वर्षे अजायत । तस्य पिता महादेवसायः माता च कमलेश्वरी देवी आस्ताम् । बाल्ये मातुः [[१]] - महाभारतस्य कथाः वारं वारं श्रुत्वा बालकः राजेन्द्रः धर्मभीरुः, नीतिमान् सदाचारे पराय. च अभवत । १८९७ तमे वर्षे द्वादश वर्षीयस्य राजेन्द्रस्य विवाहः राजवंशीदेव्या सह अभवत। बाल्यादेन राजेन्द्रस्य ह्रदये अध्ययनाय् तीव्रा अभिलाषा आसीत। अष्टादशवर्षीयः राजेन्द्र प्रथमश्रेण्याम् "एण्द्रेंस" परीक्षाम् उत्तीर्णवान् प्रथमस्थानं च प्राप्तवान्। १९५० तमे वर्षे सः विधिशास्त्रस्य स्नातकोत्तरमे उपाधिम् प्राप्तवान् प्रथमं च आगत्य स्वर्णपदकम् अजयत।

यद्यपि राजेन्द्रस्य अध्ययनं फारसीभाष्या उर्दूभाषया च आरब्धं तथापि स्नातकपरीक्षां हिन्दी भाषया लिखितवान् । एषः हिन्दी,उर्दू, फारसी, आङ्ग्लं, बङ्गाली भाषाणां साहित्येन परिचितः आसीत् । अपि च एताभिः भाषाभिः सुललितं प्रभावकारि व्याख्यानं करोति स्म । अस्य गुजरती भाषायाः अपि व्यावहारिकं ज्ञानम् आसीत् । एम्.एल्.परीक्षानिमित्तं हैन्दवशासनविषये संस्कृतग्रन्थान्अपि पठितवान् । हिन्दीभाषायाः विषये अस्य प्रेम अगाधम् आसीत् । भारमित्र, भारदोदय, कमला इत्याद्यसु तत्कालीनप्रसिद्धासु दिनपत्रिकासु अस्य लेखाः प्रकाशिताः भवन्ति स्म ।

भारतस्य स्वातन्त्र्यसङ्ग्रामे अस्य प्रवेशः न्यायवादिनः रूपेण वृत्तिभूमिप्रवेशेन सह एव अभवत् । चम्पारणसत्याग्रहे महात्मा गान्धिः कस्यचित् सत्यान्वेषणस्य समूहस्य प्रेषणावसरे स्वस्य स्वयंसेवकगणे अन्तर्भवितुं सूचितवान् । राजेन्द्रः महात्मा गान्धेः त्यगेन निष्ठया च बहुधा प्रभावितः अभवत् । क्रि.श. १९२१तमे वर्षे एषः कोलकताविश्वविद्यालयस्य सिनेटर् पदस्य त्यागम् अकरोत् । गान्धिमहोदयः यदा विदेशीय संस्थानां बहिष्कृतवान् तदा राजेन्द्रः स्वपुत्रं मेधाविनं मृत्युञ्जयप्रसादं कोलकोताविश्वविद्यायतः निष्कास्य बिहारविद्यापीठे प्रवेशितवान् ।

MEDHA REDDY YADMA BA EPS 1630769

RICHA DOHARE BA HEP 1630981