सदस्यः:Rupali.iyengar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सम्पर्कमध्यमप्रकरणम्

आधुनिकः मानवः तस्य परिसरे किं प्रवर्तते इति सद जिंज्ञासुः भवति । ग्रामे नगरे देशे विदेशे अपि प्रत्यहं नूत्नं किमपि घटत एव । तेषां घटनानां प्रभावः अस्माकमुपरि अपि भवति। एतेषां ज्यानं ज्ञानं यावत् शीघ्रं जनेभ्यो निवेदयेतुम् अध्यत्वे शक्यते । एतदर्थं समूहमाध्यमानि उपयुज्यन्ते यैः अधिकजनेभ्यः ज्ञानं सपदि दीयते । समूह सम्पर्कमाध्यमेषु बहवः जनाः अहोरात्रं कार्यं कुर्वन्ति । ते सदा सर्वत्र जागरूकाः तिष्टन्ति । तेषां साहाय्यात् वयं प्रतिक्षणम् अध्ययावत्कं ज्ञानं प्राप्नुमः । सम्पर्कमाध्यमानि प्रमुखरूपेण इमानि १) आकाशवाणी २) दूरदर्शनम् ३) चलच्चित्राणि ४) पुस्तकानि ५) समाचारपत्रानि ६) प्रैषविभागः इत्यदयः सन्ति ।

आकाशवाणी[सम्पादयतु]

समूहसम्पर्कमाध्यमेषु आकाशवाणी प्रमुखं स्थानं भजते । यत्र नान्यत् किमपि साधनम् उपयोक्तुं शक्यते तत्रापि आकाशवाणी सफ़लं साधनं भवति । आकाशवाणीद्वारा सामाचाराः, विशिष्टं ज्ञानं, मनोरञ्जनमपि जनेभ्यो वितीर्यन्ते । </ref http://allindiaradio.gov.in/default.aspx>

दूरदर्शनम्[सम्पादयतु]

दूरदार्शनम्

सम्पर्कमाध्यमेषु दूरदर्शनं नितरां प्रभावकारि वर्तते । अनेन चक्षुषामपि आनन्दः जायते । उपग्रहाणां साहाय्येन दूरदर्शनप्रसारजालः विश्रव्यापकः अस्ति ।

पुस्तकानि[सम्पादयतु]

पुस्तकन्यापि सम्पर्कसाधनानि वर्तन्ते | बाहून् विषयान् एकत्र संग्रुह्य सुचारुरूपेण विनिवेदयितुं पुस्तकमेव समर्थं माध्यमम् | इदं यदा यदा अपेक्षितं तदा तदा पुनः ईक्षितुं परीक्षितुं च शक्यते |

समाचारपत्राणि[सम्पादयतु]

सामाचारपत्राणि विस्तरवन्तः

अद्य्त्वे बहूनां प्रातः व्रुत्तपत्रपटनद्वारा एव प्रारभते | सर्वासु प्रमुखभाषासु व्रुत्तपत्राणि प्रकाश्क़यन्ते | विविधजनेभ्यः नानाप्रकारकाः पत्रिकाः प्रकाश्यन्ते | </ref http://www.onlinenewspapers.com/india.htm>

उल्लोका[सम्पादयतु]

www.indiapress.org

www.wikipedia.com