सदस्यः:S.ashwini97/जनसंख्यासंरचना०१

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जनसंख्यासंरचना[सम्पादयतु]

भारतस्य जनसङ्ख्यायाः आकारः, तस्याः आधारेण वितरणम्[सम्पादयतु]

२००१ तमे वर्षस्य मार्च-मासाभ्यान्तरं भारतस्य जनसङ्ख्या १०.२ कोटिः आसीत् । इयं जनसङ्ख्या सम्पूर्णविश्वस्य १६.७% आसीत् । १०.२ कोटिः जनाः भारतस्य ३२.८ लक्षं च. कि. मी. स्थले निवसन्ति| २००१ तमस्य वर्षस्य जनगणनायाः अनुसारम् उत्तरप्रदेशराज्यस्य जनसङ्ख्या अधिकतमा अस्ति । तत्र १,६६० लक्षं जनाः निवसन्ति । किन्तु हिमालयक्षेत्रस्य सिक्किम-राज्ये ५ लक्षं, लक्षद्वीपे ६० सहस्रः जनाः निवसन्ति | भारत-देशस्य सार्धजनसङ्ख्या पञ्चराज्येषु एव अस्ति । उत्तरप्रदेशराज्यं, महाराष्ट्रराज्यं, बिहारराज्यं, पश्चिमबङ्गालराज्यम्, आन्ध्रप्रदेशराज्यम् च । क्षेत्रफलदृष्ट्या राजस्थानराज्यं सर्वराज्येषु बृहत्तमं वर्तते । तस्य राज्यस्य जनसङ्ख्या भारतस्य सम्पूर्णजनसङ्ख्यायाः ५.५ प्रतिशतं वर्तते|

जनगणना[सम्पादयतु]

कस्मिंश्चित् निश्चिते समयान्तराले जनसङ्ख्यायाः आधिकारिकी गणना जनगणना इति कथ्यते । भारत-देशे सर्वप्रथमं १८७२ तमे वर्षे जनगणना कृता । यद्यपि १८८१ तमे वर्षे सम्पूर्णजनगणना अपि कृता । तस्मादेव कालात् प्रतिदशवर्षे जनगणना भवति । भारतीया जनगणना जनसाङ्ख्यिक्याः, सामाजिक्याः, आर्थिक्याः अङ्कानां बृहत्तमं स्रोतः वर्तते|

जनसङ्ख्यायाः वितरणे प्रभावकाः कारकाः[सम्पादयतु]

जनसङ्ख्या वितरणे त्रीणि प्रभावोत्पादकानि कारकाणि सन्ति । तानि - भौगोलिककारकम्, आर्थिककारकम्, सामाजिककारकं, सांस्कृतिककारकम् च इति|

भौगोलिकः कारकः[सम्पादयतु]

भौगोलिककारकस्य अपि चत्वारः उपकारकाः सन्ति । ते – जलस्य उपलब्धता, भू-आकृतिः, जलवायुः, मृत्तिकाः च इति ।

आर्थिकः कारकः[सम्पादयतु]

आर्थिककारकस्य त्रयः उपकारकाः सन्ति । खानिजम्, नगरीकरणम्, औद्योगिकीकरणं च ।

सामाजिकः सांस्कृतिकश्च कारकः[सम्पादयतु]

केषाञ्चित् स्थानानां धार्मिकं, सांस्कृतिकं च महत्वं भवति । अतः जनाः तत्स्थानं प्रति आकृष्टाः भवन्ति |

ग्रामीणनगरीयजनसंख्या[सम्पादयतु]

भारतस्य जनसंख्या ग्रामे नगरे च वसति| भारतस्य अधिकतरा जनसंख्या ग्रामेषु निवसति| अधुना २०११ जनगणनानुसारेण प्रतिशते नगरीयजनस्ंख्या ३१.१६ तथा ग्रामीण जनसंख्या ६८.८४ वर्तते|

ग्रामीण तथा नगरीय जनसंख्या रेखाचित्रम्
जनसंख्या परिगणन
जनसंख्या परिगणन

लिङ्गनुपातः[सम्पादयतु]

जनसंख्यायां स्त्री-पुरुषयोः संख्यायारनुपातं लिङ्गनुपातः कथ्यते|

लिङ्ग सङ्गणना
आवेदनजनयिता
आवेदनजनयिता

लिङ्ग साङ्ख्यिकी[सम्पादयतु]

[१]

लिङ्ग साङ्ख्यिकी प्रमाणक[१] स्त्रीषू
(भारत)
पुरुषक
(भारत)
स्त्रीषू
(लौकिक)
रुषक
(लौकिक)
शिशु मर्त्यता मान 44.3 43.5 32.6 37
जीवित औन्मुख्य 68 64.5 72.9 68.7
कृषिकर्मचारिन् 59.8 43
औद्यमिकसंस्थान-कर्मचारिन् 20.7 26
सम्प्रयोजित 85.5 80.6
भारतस्य जनसन्ख्या
जनसन्ख्या जनगणना
जनसन्ख्या जनगणना

जनसंख्यस्फोटः[सम्पादयतु]

जगति विंशतितमे शतके अभूतपूर्वतया जनसंख्य वृद्धिः अभवत् । अयतेवः जनसंख्यास्फोटः इति कथ्यते ।

जनसंख्यस्फोटस्य कारणानि -

१, बाल्यविवाहः ।
२, अग्ननम् अन्धश्रद्धा ।
३, वैध्यकीयविग्नानस्य प्रगतिः ।
४, इतरदेशभ्यः असंख्याकानां निरास्रितनाम् आगमनम्।

जनसंख्यस्फोटस्य परिणामाः[सम्पादयतु]

देशस्य प्रगतये निर्मिताः समस्तयोजनाः विफलाः भवन्ति । जीवनावश्यकवस्तूनि नोपलभ्यन्ते । पर्याप्त - आहाराभवात् चौर्यादिना दुष्कर्मणा जीवनं यापयन्ति । जनेषु परस्परम् असूया कलहः हननं च प्रवर्धते । आर्थिकसमस्या जनान् ऋणसागरे निमज्जयति । अरण्यानां विनाशः, क्रुषिभूमेः नाशः, परिसरदूषणं च प्रवर्धते । जनाः उध्योगहीनाः, वसतिहीनः, भवन्ति । बालकर्मकराः, सनमाजविरोधिनो जनाः, चौर्यं लुण्ठनम् - इयदिरूपेण समसमस्याः संवर्धयन्ति । निरुध्योगेन सह अनारोग्यं, दारिद्र्यं, निरक्षरता च संवर्धते ।

निवारणोपायाः[सम्पादयतु]

जनेभ्यः छात्रेभ्यः च जनसंख्यस्फोटस्य दुष्परिणामान् अधिकृत्य जनसंख्यशिक्षणं प्रदातव्यम् । कुटुम्बयोजना आनेतव्या । विध्यासंस्थाः जनसंख्याशिक्षणविषये महत्तरं पात्रं निर्वहेयुः । भाषणा, आकाशवणी, दूरदर्शण, चलनचित्र मूलके जनसंख्यानियन्त्रणस्य प्रचारः करणीयः । समाजसेवासंस्थाः, धर्मिकनेतारः च अस्मिन् विषये जनान्दोलनं कुर्युः ।

  1. १.० १.१ Gender Statistics The World Bank (2012)