सदस्यः:SP Adithya1/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोऽपि भूपो विधिस्रौष्तनां पदाथर्रनां प्रयोजन विचरे कुतुहलि बभुव | स चिरकाल विचारेण सर्वम् वस्तु सप्रयोजनमेवापष्यत् | परं मषका ऊर्णनाभाष्च कस्मै प्रयोजनाय स्रूश्ःटा इति चिरम् विचरयन्नपि न ग्नातुम् शषाक | अथ अनुपयुक्त एव ते इति विनित्य तेषामं वध विनोधे रसिकोभुत् | अथ कदाचिन्महति युधे शत्रुभटः पराजितः कान्धिषिको भूत्व क्कचिदार्ण्ये परिब्रम्य ष्रान्तः रात्रौ कस्यपि व्रुक्षस्य मूले सुप्तः | तमेनमुपलक्ष्य कोपि षत्रुभटः ताअवदोष्टॅ मषकेन दष्टः प्रबुद्ध | अथाल्यहितमुपस्तितम् पष्यन् सहसान्यत्र पलाय्य कस्याचिद ग्रुहाय निलिय स्तितः | तदा कस्चिदुर्णा नाभो ग्रुहद्वारमं गन्तु जालेन परितमातनोत् | क्रमेण च प्रभातमासीत् | तदा ग्रुहास्थिथो राजा द्वयोः षत्रु भटयोरात्नमन्वेषणं सलपम् ष्रुतवान्| तयोरेकोवदत्

कथा२:
      परोक्तम् साद्वनाकर्ण्य् न युक्तनम् प्रतिभषितुम् |
      बहिर्निष्कासितः कोपि बधिरः प्रतिकूलवाक् ||
कोपि बधिरः स्वमित्रं ज्वरार्तम् ष्रुत्व द्रष्तुमिचन् ग्रुहात् प्रस्तिथः | पथि गचानेवमचिन्यतत्  मित्रसकाषं  गत्व सह्वः इति स प्रतिवदेत् | ततः किँऔषदं सेवसे  इति प्रुचेयम् | इदमाउषधम्  सेवे इति स प्रतिभाषेत | अनन्तरमं कस्ते चिकित्सकः इति प्रुष्टॅ  असौ मम चिकित्सकः  इति स प्रतिवदेत् | बधिरः भगवतः प्रसादेन तथैव वर्तताम् | कीद्रुषमौषधम् सेवसे ज्वरर्तः  ममौषधम् म्रुतिकैव इत्यवदत् | भदिरः तदेव भद्रतरम् | कस्ते चिकित्सकः ज्वरार्तः सकोपम्  मम वैद्यो  यम एव | भदिरः स एव समर्थः | तं मा परित्यज | एवं प्रतिकूलानि  वचनानि  ष्रुत्व स रोगि  दुःसहने कोपेन समाविष्तः परिजनमानादिषत्  भो किमयनेवम्  क्षते क्षारं प्रक्षिपति | निष्कास्यता मयमर्धचन्द्रदानेन इति | अथ स मूडाः  परिजनेना गलहस्तिकया बहिर्निःसारितः || 
                             || अथः परोक्तंसम्यग्विग्नानैव प्रतिभाषित्व्यम् ||


कथा३:

        उपदेषो हि  मूर्खाणां प्रकोपाय न षान्तेय |
        पष्य वानरमूर्खेण चतकां निर्ग्रुहेएकथाम्  ||

अस्ति गोदावर्यास्तीरे गहनं किम्चिद्वनम् | तत्र महान् शमी पादपस्तिष्तति | तस्य षाखासु नीडं निर्माय बहवो विहङम सुखम् वसन्ति | तेषु गर्भिणी कापि चतका तस्या ः प्रियक्चत् नतायम् तस्य तरोः षाखायां सुद्र्रुदम् नीदम् निर्माय सुखमं वसतः | एवम् सति हेमन्तसमयः प्राप्तः हेमन्त मेघक्ष्च मन्दं मन्दं वर्षितुमारभत | अत्रान्तरे कक्ष्चन षाखम्रुगः षेएतवाहतो दन्तवेएणं वादयन् वेपमानावयवः षमीतरो मुलम्गत्योपविश्ःटाः | ताद्रुषम् तमवलोक्य तस्य हितमिछन्ति चतक प्राह ‌-