सदस्यः:SUHAS V P

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सुहासः
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम सुहासः
जन्म सुहासः
२६ अप्रिल् १९९८
कोरत्ल,करिम्नगर्
वास्तविकं नाम सुहासः
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः तेलङन
भाषा तेलुगु, हिन्दी, अंग्रेजी
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.कोम्
प्राथमिक विद्यालयः ब्रिलिअन्त् ग्रम्मर् स्कूल् , कोरत्ल
विद्यालयः गि.एम्.ह्स्, कोरत्ल
महाविद्यालयः श्रीचैतन्या जूनियर कळाशाला, हैदराबाद
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) suhasvp@gmail.com
फ़्एसबुक Suhas VP

मम नाम सुहासः । अहं आगस्ट् मासे, पञ्चश दिनाङ्के जन्म दिनोत्सहः अस्ति । मम कुटुम्बे चतुर्थ जनाः सन्ति । ते मम मात, मम पित, मम भ्रातृः च । मम पितस्य नाम प्रकाशः । मम माता नाम पद्मजा । मम भ्रातृः नाम विकासः इति । मम गृहं कुमार स्वामि नगरे अस्ति ।

अहं दशम कक्षा परियन्तं प्रार्थना शालां विद्याभ्यासं अकरोत् । अहं दशम कक्षो ८८% अङ्कः स्विकृतवान् । तदनन्तरं अहं कुमारेन्स् कालेज् पियूसी पठितवान् । तत्र अहं ९३% अङ्कः स्विकृतवान् । अथः अहं क्रॅस्ट् विश्वविद्यालये बिकां पठितवान् । तदनन्तरं अहं सिए पठितुम् इछामि ।

अहं चित्रकला लिखितुम् इच्छामि , पशंतु अहं बहु स्पर्दायाम् बहुमानः अपि स्विकृतवान् । अहं बहु कथा पुस्तकं अपि पठितवान् । अहं भारतस्य माजि राट्रपति ए.पि.जे अब्दुल् कलाम्स्थ एक पुस्तकं अपि पठितवान् एतस्य नामः 'द विञ्ग्स् अफ् फॅर्' इति एतत् पुस्तकं बहु सम्यक् आसित् । तत् पुस्तकं बहवः सम्यक् विषयः अपि अस्ति ।

अहं क्रिडीतुम् बहु इच्छामि । परन्तुं अहं क्रिकेट्, वालिबाल्, ब्यस्केट्बाल् एतस्य बाह्य क्रिडा अहं बहु इच्छामि ।

विराम समये अहं हॅदराबाद् नगरं गतवत् तत्र अहं बहवः प्रेक्षणिय स्तलाः दृष्टवान् ते चार्मिनार्, गोल्कोन्ढ फोर्ट, हुसेन् सागर् अपि च ।

अहं संस्कृत भाषा, आंग्ल भाषा, तेलगु भाषा, कन्नड भाषा जानामि । एतत् अहं संस्कृत भाषा पठितम् बहु इच्चामि । विराम समये अहं संस्कृत कथा पुस्थकं अपि पठामि ।

अत्र अहं प्रथम समये संस्कृत विकीपिडिया अपि पठितवान् । एतस्य बहु प्रयोजन अस्ति । तत् साहाये वयं बहुवः विषयाः मननं सुलभं अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:SUHAS_V_P&oldid=356879" इत्यस्माद् प्रतिप्राप्तम्