सदस्यः:Sai Sharanya N/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एषः महापुरुषस्य पूर्ण नामः कल्पति गणपति सुभ्रमण्यं| एषः १९२४ फल्गुन मासस्य १५ दिनाङ्के सञ्जातः| सः केरळराज्यस्य कुतुपरम्ब नगरे जातः| सः भारत कलाकारः आसीत्| सः मद्रास प्रेसिधेन्सी महाविद्यालये अर्थशास्त्रं पठितवान्| सः भारतस्य स्वातन्त्र युद्धे भागं वहितवान्| तत् कारणे सः कारागृह अपि गतवान्| सः शान्तिनिकेतन् गतवान्| तत्र गत्वा कला भवने पठितवान| कलाभवनं विश्व भरति विश्वविद्यालये अस्ति| नन्दलाल भीस, भेनोडे बिहारी मुखर्जी तथा रामकिन्कर बैज् च तस्य गुरुणं नमः| सः बरोडा नगरे, एम. एस. विश्वविद्यालये अध्यापिकः अभवन्| सः लङ्द्दन नगरं अपि गतवान्|

कलपथि गनपथि सुब्रमन्यम्
जन्म १९२४ फ़्एब्रुअर्य् १५
मृत्युः २०१६ जून् २९
वृत्तिः चित्रकार:, पण्डित:, लेखक:

चरितः[सम्पादयतु]

१९५५ -५६ आङ्ग्ल देश संशोदाना परिषद पण्डितः | १९५९ -६९ प्रतिसन्थालकः ,सर्व भारत हस्तकला परिषद्| १९६१ -६६ सर्व भारत वैचित्रिय मन्तु १९७५ - विश्व हस्थाकला परिषद् सदस्य ,जम्बुद्वीपः समिति नियुक्त सदस्य ,सिध्नि | १९८० -८९ वर्णन प्राध्यापकः ,विश्व भारति ,शान्तिनिकेतन् |

प्रशस्ति[सम्पादयतु]

१९५७-१९५९ ,बोम्बे कला सभा प्रशस्ति १९६५ ,राष्ट्रीय प्रशस्ति ,ललित कला अकादमि १९६८ ,स्वर्ण पदकं ,दिल्ली १९७५ ,पद्म श्री ,भारत सरकार १९८१ ,कालिदास सन्मान् १९९१ ,गगन अभन पुरस्कारं ,विश्व भारति शन्तिनिकेतन् १९९४ ,शिरोमणि पुरस्कारं ,कलकत्ता १९९९ ,कला रत्ना,सर्व भारति ललितकला हस्तकला सभा ,दिल्ली २००४ ,ललितकला रत्ना ,ललितकला अकादमि २००५ ,यावज्जीवनम् उपलब्दि पुरसकारं ,ललितकला अकादमि २००६ ,पद्म भूषण पुरस्कारं ,भारतसरकार २०१२ ,पद्म विभूषण पुरस्कारं ,भारतसरकार

समिति[सम्पादयतु]

१९६१-६७ सर्व भारत ,लाक्षणिक शास्त्र मण्डलं [अभियुक्त कला ] १९६१-६५ गुजरात ललित कला अकादमि १९६७-७७ सर्व भारति हस्तकला मण्डल १९७४-७५ विश्व कला परिषद सदस्य १९८१-८४ सर्व भारति हस्तकला मण्डलं सदस्य

पुस्तकानि[सम्पादयतु]

१९७५, मुविन्ग फ़ोकस्, भारत कला निबन्ध्, ललित कला अकादमि, दिल्ली १९८७, द लिविन्ग त्रदिषन, सीगल् पुस्तकानि ,कलकत्ता १९९२, द कृयेथिव सरक्यूत् ,सीगल् पुस्तकानि ,कलकत्ता २००७ ,द माजिक ऒफ़् मेकिन्ग ,कला संस्कृति च प्रबन्ध ,सीगल् पुस्तकानि ,कलकत्ता

चित्रकर्मणि[सम्पादयतु]

१९५५, ज्योति लिमितेद, बारोडा १९६३, किन्ग ओफ़् द डार्क चेम्बर, लक्नोव १९६५, न्यू योर्क, विश्वमेला १९६९, इण्डिया ओफ़् मै द्रीम्स् पविल्यन, गन्दि दर्शन, दिल्ली १९९०, ब्लाक अन्द् वैत म्युरल्, कला भवन्, शान्तिनिकेतन २००९, ब्लाक अन्द् वैत म्युरल्, कला भवन्, शान्तिनिकेतन ( द्वितीय भागं)

[१]

  1. https://en.wikipedia.org/wiki/K._G._Subramanyan