सदस्यः:Saif 272/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                      सेअन नेहवाल

परिचयः[सम्पादयतु]

  • सेअन नेहवाल प्रथम भारीतीय महिला पिच्छकन्दुक क्रीडकारि। वर्तमान काले सेअन नेहवाल शीर्ष वरीयता प्राप्त महिला पिच्छकन्दुक क्रीडाकारि।
  • तस्य जन्म १७ मार्च तिथी १९९० वर्षे हैदराबाद नजरे नेलमाण रष्ट्रे अभूत्।
  • तस्य माता उशराणि, पितः हरवीर् सिंघ्। तस्य माता पितरौ पिच्छकन्दुक क्रीदकार्ः। एत्तत्र कारनेण सा अत्युत्तम पिच्छकन्दुकः क्रीडां प्राप्ता।
  • सा ओलंपिक क्रिडांगणे कान्स्य पतकं प्रप्त प्रथम भारतीय मेदल। सा २००६ वर्षे एरियार्ड पतियोगित भवेत्। २००९ वर्षे इन्डोनेशीया ओपेन् प्रथम विजता।
  • दिल्ली नगरे अयोजित रष्ट्रमंडल क्रिडे स्वर्न पतकं प्रप्ता।

डाक्टरेट् पुरस्कार[सम्पादयतु]

  1. अर्जुन् पुरस्कर --> २००९
  2. राजीव गान्धी खेल रत्न पुरस्कर --> २००९ - २०१०
  3. पद्माश्री --> २०१०
  • २०१२ लदंन ओलम्पिक काँस्य पतकं
  • द्वयं कोटी रूप्यकं हरियाणा प्रभुत्वात् प्राप्ता ।
  • चतुर्दश लक्ष रूप्यकं राजस्थन् प्रभुत्वात् प्राप्ता ।
  • चतुर्दश लक्ष रूप्यकं आनध्रप्रदेश प्रभुत्वात् प्राप्ता ।
  • द्वादश लक्ष रूप्यकं भारतीय पिच्छकन्दुक संधात् प्राप्ता ।
  • मंगलयतन विश्वविध्यालयात् डाक्टरेट् बिरूदं प्राप्ता ।

By Mohammed Saifuddin (1640272, 3CMS), Mohammed Sameeruddin (1640273, 3CMS).