सदस्यः:SampadaUpadhyaya99/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Elon Musk
FRS
A close-up of Musk's face while giving a speech
Musk in 2016
जन्म Elon Reeve Musk
(१९७१-२-२) २८, १९७१ (आयुः ५२)
Pretoria, Transvaal, South Africa
निवासः Bel Air, Los Angeles, California, United States[१][२]
नागरिकता
  • South Africa (1971–present)
  • Canada (1989–present)
  • United States (2002–present)
वृत्तिः
  • Entrepreneur
  • investor
  • engineer
सक्रियतायाः वर्षाणि 1995–present
आहत्य सम्पतिः US$22.8 billion (December 2018)[३]
शीर्षकम्
राजनैतिकपक्षः Independent
भार्या(ः)
पितरौ
अपत्यानि 6 (1 deceased)
पितरौ
सम्बन्धिनः
पुरस्काराः Fellow of the Royal Society
हस्ताक्षरम्
Elon Musk
इलोन रीव मस्क् एकः अभियन्ता,वार्त्तापति ,वृत्र च अस्ति.  सः पेन्सल्वनिय विश्वविद्यालये द्वि वर्ष पर्यन्थं अध्ययनं अकुर्वन्. सः 'ठएस्ला' संस्थास्य   सी.इ.ओ. तथा न्युरा लिङ्क, पे पाल च अस्थि. तेस्ला

मे २००२ समये सः स्पेस एक्स, एकः भाह्यकाश विज्ञानस्य संस्था सर्वार्थसिद्धम अकुर्वन्. तस्य धेय लौक्य तपनस्य न्यूनीकरणम. एषः जार्ज् वाशिङ्ग्टन् कार्वर् १८९६ तमे वर्षे बाल्ये स्वेन यत् शिक्षणं प्राप्तुम् अशक्यम् आसीत् तत् अन्यैः सर्वैः अपि कृष्णवर्णीयैः यथा प्राप्येत तथा करणीयम् इति विचिन्त्य अमेरिका-संयुक्त-संस्थानस्य दक्षिणप्रान्तम् अलबाम् अगच्छत् ।

तत्रत्यायां कृषिसंशोधनासंस्थायां निर्देशकः अपि जातः । शिष्याणां साहाय्येन निरन्तरं कार्पासस्य वर्धनेन निस्सारां जातां भूमिं फलवतीम् अकरोत् । तत्रैव विभिन्नान् फलोदयान् वर्धमानः प्रगतिपराः कृषिपद्धतीः संशोधितवान् । कार्पासम् एकम् एव विश्वस्य जीवनयापनं परित्यज्य कलायं, मिष्टालुकम् इत्यादीनां वर्धनम् अबोधयत् । कलायसदृशानि द्विदलधान्यानि भूमिं फलवतीं कुर्वन्ति इत्यपि संशोधितवान् । एषः जार्ज् वाशिङ्ग्टन् कार्वर् प्रयोगालये निरन्तरं श्रमं कुर्वन् कलायेभ्यः क्षीरं, पिष्टं, सौन्दर्यसाधनं, वर्णम् एवं ३०० विभिन्नानां वस्तूनाम् उत्पादनम् अपि संशोधितवान् । मिष्टालुकेभ्यः विनिगर्, रब्बर्, मसी, निर्यासः इत्यादीनां १०० वस्तूनाम् उत्पादनं संशोधितवान् । स्वेन संशिधितं सर्वं ग्रामं ग्रामं प्रापयितुं प्रवासम् अपि अकरोत् । स्वेन अर्जितं सर्वम् अपि कृषिविषये संशोधनार्थम् एव व्ययितवान् अयं जार्ज् वाशिङ्ग्टन् कार्वर् । =[सम्पादयतु]


  1. "Billionaire Tesla CEO Elon Musk Buys Neighbor's Home in Bel Air For Million". Forbes. आह्रियत November 1, 2013. 
  2. "Inside Elon Musk's M Bel Air Mansion". Bloomberg News. Archived from the original on February 7, 2015. आह्रियत August 21, 2013.  Unknown parameter |df= ignored (help)
  3. "Elon Musk". Forbes (in English).  Unknown parameter |access-date= ignored (help)
  4. "Actor Talulah Riley files to divorce billionaire Elon Musk, again". The Guardian. March 21, 2016. आह्रियत April 20, 2016. "The pair first married in 2010 and divorced in 2012. They remarried 18 months later." 
  5. "Elon Musk and Amber Heard Call it Quits ... Again". PEOPLE.com (in English). आह्रियत 10 December 2018. 
  6. Halls, Eleanor (30 November 2018). "Is Elon Musk behind his girlfriend Grimes's AI-loving new single?". The Telegraph. आह्रियत 1 December 2018.