सदस्यः:Sanjana.k.s 1811390/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

image


Sanjana.k.s 1811390
— Wikipedian —
नाम संजना
जन्म ०९-०१-२००१
केरल
राष्ट्रियत्वम् भारतीया
देशः भारत्
निवासः बेंगलुरु
विद्या उद्योगः च
विश्वविद्यालयः भारतीया
रुचयः, इष्टत्मानि, विश्वासः
रुचयः गायनम्,चित्रम्रचनम्,इत्यादि
धर्मः हिन्दू

स्वपरिचयम्[सम्पादयतु]

मम नाम संजन.के.एस l  अहं  नव दिनाङ्के  जनवरी मासे द्विसहस्त्रोत्तर एका वर्षे जन्मवत् l मम जन्म स्थलम्  केरल देशस्य त्रिशूर मण्डले कुन्नंकुलं  इति  स्थले  अस्ति l   मम पोषक: बेङ्गलुरु नगरे वसत:l अहमपि बेङ्गलुरु नगरे वसति l मम माता नाम शजिमोल्  अस्ति l सा अपि केरला  त अस्ति l मम पितृ नाम सुरेश: अस्ति l स: बेङ्गलुरु त: अस्ति l मम मातृ  भाषा मलयालं अस्ति l मम कुटुम्बे चत्वारि सदस्यानि  सन्ति l मम एका भगिनी l  सा क्रिस्त्  विद्यालये पटितवती l सा मह्याम् अध्ययने सहाय्यम् कृतवती l


== विद्याभ्यासम् == अहं त्रीणि वयस्यांस्येव  मार्थ'स्  आङ्ग्ल शाले अपतत् l अहं तत्र सप्त  वर्षाणि पर्यन्तं अपतत् l तदनन्तरम् अहं संत  तेरेसा  बालिकानां शाला 'इति शालत्  वयासङ्गं पूर्णं कृता l अहं तत्र उत्तमाङ्कान्  प्राप्तवती l मम इष्टतम विषयं गणितं अस्ति lअहं  सर्वदा तस्मिन्  विषये  उत्तम  अङ्कान् प्राप्तवती l मम  शाला मम गृहेण समीपं आसीत् l अत: अहं पादेन गतवति अस्ति l    अहं शालाया: नव घण्टा: व्यय l तदर्थं  अहं मित्रै: सह अधिक समयं व्ययित: l मम शालाया: बहु मनोरन्जना कार्यक्रमा: आसन् l अहं राज्य पाट्यक्रमे अपतन् l अहं मम कक्षे एकं विनय छात्रा आसीत् l अहं मम सहपात्या: अपि अध्ययने सहायम्  कृतवती l मम शिक्षका: मां अत्यन्तं प्रोत्साहं  कृतवन्ता: l शाला वार्षिकोत्सव एव मम शालाया: अती प्रधान कार्य: आसन् l तर्हि: सर्वे छात्रा: एतद् कार्यक्रमे भागं अवहन् lअहं  दशम कक्ष्ये अतीव सन्तस  समय:आसीत् l तदा अहं स्नेहिता: सह तलकाडु गतवति l तदनन्तरम् मम परीक्ष्यां ९४.५६% लब्धं l अहं मम शाला जीवनं  बहु सुसमथेन व्यापिता l नान्तरं अहं क्रैस्त कनीयसि महा विद्यालये  व्यासङ्गम्  पूर्णं कृता l मम महाविद्यालये यह वानिज्यं स्वीकृता l अत्र मम उत्तमा: स्नेहिता:भवन्ति l द्वितीया वर्षे बहु शीघ्रं गत: l मम द्वितीया पदविपूर्वां परीक्ष्यां मह्यं ९१.८३ % लब्धं l तदनन्तरम् अहं 'क्रैस्त' विश्वविद्यालये गच्छामि l एतत्  मम बहू महत् आशां आसीत् l

== हव्यासानि==     

मम स्वन्जन: भविष्यकाले एकं वर्त्तपति भवितुं इच्छामि l मह्यं संस्कृत भाषायां  अत्यन्तं  इष्टं l संस्कृते श्लोका: बहु इष्टं अस्ति l मम हव्यासानी पुस्तक पटनं, दूरदर्शन दर्शनं, संगीत, नृत्तं इत्यादि l