सदस्यः:Saty Parkash mishra/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योगी आदित्यनाथ: ( बर्तमान समये उत्तर प्रदेशस्य् मुख्यमंत्री अस्ति

योगी आदित्यनाथ: अपर नाम अजय सिंह बिष्ट अस्ति जन्म १९७२ तमे वर्षे अभवत् उत्तराखण्ड गढ़वाल जनपदान्तरे पचुर नामकस्य एक: ग्रामे (गढ़वाली क्षत्रिय)परिवारे योगी आदित्यनाथस्य् जन्म अभवत् तस्य पितु: नाम आनन्द सिंह बिष्ट अस्ति यत् एक वन  रेंजर आसित् तथा च तस्या: मातु: नाम सावित्री देवी अस्ति।

२० अप्रैल २०२० तमेवर्षस्य तस्य पिता आनन्द सिंह बिष्टस्य् मृत्यु अभवत् ।

तस्य १९७७तमेवर्षे टिहरीया: स्थानीय बिद्यालये पठन प्रारंभस्य् व 1987 तमेवर्षे अत्र हाइस्कूल परीक्षोर्त्तिणं १९९० तमेवर्षे ग्रेजुएशन(B. A) पठनं समये एषः अखिल भारतीय विद्यार्थी  परिषदेन  सन्धि १९९२ तमेवर्षे श्री नगरस्य हेमवती नन्दन बहुगुणा गढ़वाल विश्वविद्यालयेन तस्यांकविषये  बीएससीया:परिक्षोर्त्तिणं  यत् कोटद्वारे निवसनस्य समये तस्य प्रकोष्टे समानं  चोरयति यस्मिन तस्य सन्तप्रमाण पत्रं अपि अस्ति ।

यस्मिन कारणेन गोरखपुरेन बिज्ञान स्नातकोतर करोति तस्य प्रयासं असफलं भवति ।

यस्मिन अन्न्तरं भवतां ऋषिकेशे पुनः विज्ञान स्नातकोतरे प्रवेशं प्राप्नोति किन्तु राम मन्दिरं आन्दोलस्य प्रभावं प्रवेशस्य् च ध्यानान्य् स्थानं  भवति स्म्।

१९९३तमेवर्षे अंक विषये एमएससी पठनस्य समये गुरु गोरखनाथे अनुसंधान कृत्वा एषः गोरखपुर आगच्छति।

गोरखपुरे स्वयं पितृभ्राता (चाचा) महंत अवैद्यनाथस्य्  शरणे एव् गच्छति दिक्षा च प्राप्नोति १९९४तमेवर्षे पूर्ण सन्यासी भवति यस्मिन अन्न्तरं तस्य नाम अजय सिंह   बिष्टेन  योगी आदित्यनाथ भवति ।

१२सितम्बर २०१४तमेवर्षस्य गोरखनाथ मन्दिरस्य पूर्व महन्थ अवैद्यनाथस्य् निधनस्य अन्न्तरं अत्र महंथ स्विकरोति।

राजनैतिक जीवन:=

सर्ब प्रथमः१९९८ तमेवर्षे योगी आदित्यनाथ गोरखपुरेन भाजपा याच्या: रुपे निर्वाचने करोति च जयति ।

तदा तस्य आयु: केवलं २६ बर्ष अभवत्। १९९९तमेवर्षे गोरखपुरेन पुनः सांसद चुनोति अभवत् अप्रैल२००२तमेवर्षे हिन्दु युवा वाहनी संगठनं करोति२००४ तमेवर्षे पुनः लोकसभायाः निर्वाचने जयति ।

भारती जनता पार्टिया: सम्बन्ध:=

आदित्यनाथस्य् भारती जनता पार्टीयाः सह सम्बन्ध: प्राचीन अस्ति । सः पूर्वी  उत्तर प्रदेशे समीचिन्म प्रभावम अस्ति अनेन पूर्व तस्य पूर्वाधिकारी एवम गोरखनाथ                     मठस्य पूर्व  महन्थ अवैद्यनाथअपि भारती जनता पार्टी १९९१  तमेवर्षस्य निर्वाचने जयति ।

मुख्यमंत्री निर्वाचने:=

योगी आदित्यनाथेन  रविवार १९मार्च २०१७ तमेवर्षस्य उत्तर प्रदेशस्य्  मुख्यमंत्री पद्स्य कृते संकल्पं अकरोति।संकल्पं  समारोहं लखनऊ नगरस्य कांशीराम स्मृति उपवने अभवत् तस्य एतेन सह व्दौ उप मुख्यमंत्री अपि संकल्पं स्विकरोति ।

उत्तर प्रदेशस्य् राजनीति ऐतिहासे प्रथम द्व उपमुख्यमंत्री स्विकरोति इति।