सदस्यः:Shibinz.k

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                         कादम्बरी - राज शुद्रक:

आसीदशेषनरपतिशिरः समभ्यचि॔तशासनः पाकशासन इवपरः चतुदधिमालाया भुवो भता॔ , प्रतापानुरागावनत समस्तसामन्तचक्रः चक्रवति॔लणोपेतः चक्रधर इव करकमलोप लश्यमाणशडगवचक्रमलाच्छनः, हर इव जितमन्मदथः गुह इवप्रदतिहशाक्थिः, जलधिरिव लश्मीप्रसुतिः, गङाप्रवाह इव भगीरथपथप्रवृत्तः रविरिव प्रतिदिवसोपजायमानोदयः, मेरुरिव सकलभुवनोपजीव्यमानपाद्च्छायः, दिग्गज इवानवरतप्रवृत्तदानाद्री॔ कृतकरः कता॔ महासशचया॔णाम्, उत्पत्तिः कलानाम्, कुलबवनं गुणानाम्, आगमः काव्यामृतरसानम्, उदय्शैलो मित्रमणडलस्य, उत्पातकेतुरहितजनस्य, प्रवत॔यिता गोषटीबन्धानाम्, आस्रयो रसिकानाम्, प्रत्यादेशो धनुष्मतानाम् धौरेयः साकसिकनाम्, अग्र्णीवि॔दग्धानाम्, वैनतेय इव विनतानन्द-जननः वैन्य इव चापकोटिसमुत्सारितसकमलाराति कुलाचलो राज शूद्रको नाम् ।

नाम्नैव यो निभि॔त्रारातिह्रदयो विरचितनारसिंहरूपाडम्बर मेकविक्रमाक्रन्तसकलभुवनतलो विक्रमत्रयायासितं च जहासेव वासुदेवम्। अतिचिर्काललग्नमतिक्रान्तुकुनृपतिसहस्त्रसंपक॔कलङगमिव शलयन्ती तस्य विमले कृपाणधारालजले चिरमुवास राजमलश्मीः।

    य्शच मनसि धमे॔ण कोपे यमेन प्रसादे धनदेन प्रतापे वह्रना भुजे भुवा दृशि श्रिया वाचि सरस्वत्या मुखे शशिना बले मरुता प्रञायां सुरगुरुणा रूपे मनसिजेन तेजसि सवित्रा च वसता सव॔देवमयस्य प्रकटितविशवरूपाकृतेनुकरोति भगवतो नारायणस्य । यस्य च मदकलकरिकुम्भपीठपाटनमाचरतो लग्नस्थूलमुक्ताफलेन दृढमुष्टिनिपीडनात्रिष्टयुतधाराजलबिन्दुदन्तुरेण॓व कृपाण॓नाकृष्यमाणा सुभटोरः कपाटविधटितकवचसहस्त्रान्धकारमधयवति॔नी करिकरट तटगलितमदजलासारदुदि॔नास्वभिसारिकेव समरनिशासुसमीप मसकृदाजगाम रालजलश्मीः । यस्य च ह्रदयस्थितानपि पतीन्दिधशुरिव प्रतापानमलो वियोगिनिनामपिरिपुसुन्दरिणामन्तज॔नित दाहो दिवानिशं जज्वाल । यस्मिंश्च राजनि जितजगति परिपालयति महीं चित्रकम॔सु वण॔संकराः, रतेषु केशाग्रहा, काव्येषु दुढबन्धाः स्गास्त्रेषु चिन्ता, स्वप्रेषु विप्रलम्भाः छत्रेषु कनकद्ण्डाः, धवजेषु प्रकम्पाः, गीतेषु रागविलसितानि, करिषु मदविकाराः, चापेषु गुणच्छेदाः, गीतेषु जालमागा॔ः, शशिकृपाणकवचेषु कलङ्काः, रतिकलहेषु दुतसंप्रेषणानि शायशेषु शुन्यगृहाः प्रजानामासन । यस्य च ।परलोकादभयमन्तःपुरिकालकेषु भङ्गो नूपुरेषु मुखरता विवाहेषु करग्रहेणमनवरतमखाग्निधुमेनास्रुपातस्तुरगेषु कशाभिघातो मकरधवजे चापधवनिरभुत्

स तस्यामवजिताशोषभुवनमण्डलतया विकतराज्यचिन्ता भारनिर्वृतो दीपान्तरागतानेकभुमिपालमैलिमालालालितचरणयु गलो वलयमिव लीलाया भुजेन भुवनभरतमुदहन, अमरगुरुमपि प्रञयोपहसद्भिरनेकौलक्रमागतैरसकृदालोचित नीतिशस्त्रनिर्मल मनोभिरलुब्धैः स्निग्धैः प्रभुद्धैशचामात्यैः परिवृतः, समानवयो विघालंकारैरनेकमुधा॔भिषिक्तपार्थिवकुलोदतैखिल कलाकलापालोचनकठोरमतिभिरतिप्रगल्भैः कालविद्धः प्रभावानुरक्तह्रदयै रग्राम्यपरिहासकुशलैरिग्ङ्ताकारवेदिभिः काव्यनाटकख्यानकाव्यायि कालेख्यव्यक्यनादीक्रियनिपुणैरतिकठिनपिवरस्कन्धोरूबाहुभिरसकृदवदलितसतरिपुगजघटापीठबन्धैः केसरिकिशोरकैरिव विक्रमैकरसैैरपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखमतिचिरमुवास । तस्य चातिविजिगीषुतय महसत्वतया च तृणमिव लघुवृत्ति स्त्रैणमाकलयतः प्रथमे वयसि वर्तमानस्यापि रूपवतोपि संतानाथि॔भिरमात्यैरपेशितस्यापि सुरतसुखस्योपरि द्देष इवसित् ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Shibinz.k&oldid=264454" इत्यस्माद् प्रतिप्राप्तम्