सदस्यः:Shilpasesha/वसुधैव कुटुम्बकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                 वसुधैव कुटुम्बकम्      



वसुधैव कुटुम्बकम् इति उक्तिं वयं सर्वे श्रुतवन्तः स्युः । एषा उक्तिः महोपनिषद,पञ्चतन्त्रे च विध्यते ।

महोपनिषदं मन्त्रम अधीयानान स्वरान्वितम पञ्चोपनिषदैर मन्त्रैर मनसा ध्यायतः शुची || १२.३२५.२ च इदं महोपनिषदं चतुर्वेद-समन्वितम सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम || १२.३२६.१०० (नारायणीय, शान्तिपर्व, महाभारत)

https://encrypted-tbn1.gstatic.com/images?q=tbn:ANd9GcQJCYUZ6j1eMKnhvQTq1gDjt80frFcIAufUOXAcEwO-ZUS27rA08w

उदारः पेशलाचारः सर्वाचारानुवृत्तिमान अन्तःसङ्ग-परित्यागी बहिः संभारवानिव अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः अयं बन्धुरयं नेति गणना लघुचेतसां उदारचरितानां तु वसुधैव कुटुम्बकं भावाभाव विनिर्मुक्तं जरामरणवर्जितं प्रशान्त कलनारभ्यं नीरागं पदमाश्रय एषा ब्राम्ही स्थितिः स्वच्छा निष्कामा विगतामया आदाय विहरन्नेवं संकटेषु न मुह्यति (महोपनिषद ६.७०-७३)

अयं निजः परोवेति विकल्पो भ्रान्तचेतसाम पुनस्तूदार चित्तानां वसुधैव कुटुम्बकम (वि.च, आन्ध्र, ३.१)

https://encrypted-tbn2.gstatic.com/images?q=tbn:ANd9GcSi2sg7Z7sWN5dtCt4Tmd4EVAz6lbXX7R8HR9uRofSNmWyqnF3T8Q

अयं बन्धुः परोवेति गणना लघु चेतसाम पुंसामुदार चित्तानां वसुधैव कुटुम्बकम (उदाराः, ४९८) एतानि सर्वाणि अनेक उदाहरणानि सन्ति।सर्वे मानवा: एकस्यैव कलाकुशलस्य कलाकरस्य कस्या अपि कल्पनाया: मूर्तस्वरुपा:वर्तन्ते।अत: सर्वे: समं कुटुम्बकम् व्यवहर्त्तव्यम्।सर्वेsपि देशीया वा विदेशीया एक: एव परमात्मन: पुत्रा:।तत्र किं कारणं भेदप्रथनम्? यदाsभेददृष्टि:तदा विश्वमिदं स्वर्गमिव सुशोभते। एष: विषये द्विविचारकम् मुख्यम् अस्ति।

  • विश्वबन्धुत्वम्

पण्डित: सर्वभूतेषु पश्यति आत्मवत्।

  • विश्वधर्म:

विश्वधर्मभावना विश्वकल्याणमूला अस्ति।

भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्‌ख्या ११० क्टोटी| भाषा: शताधिकाः। भारतवर्षस्‍य उत्तरदिशि पर्वतराज: हिमालय: अस्‍ति, दक्षिणे सिन्धु महासागर: अस्‍ति।अहं सर्वम् एकं कुतुम्बम् इति प्रधान मन्त्रि नरेन्द्र मोदि महोदय:,अमेरिक देशस्य माजी राष्ट्पति बराक् ओबामा अपि कत्यन्ते।

https://encrypted-tbn3.gstatic.com/images?q=tbn:ANd9GcQeI5NFiQmJw7nZ_96ObDkZBpnmBKXfNevQvXus1XCHdX7wGJ2yIA