सामग्री पर जाएँ

सदस्यः:Shreshthmalhotra2340874/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पञ्जाबीयजीवनस्य उल्लासः: भङ्ग्रनृत्यं, साहित्यं च

[सम्पादयतु]
पञ्जाबप्रदेशस्य मानचित्रम्

पञ्जाबः भारतस्य उत्तर-पश्चिमभागे स्थितः एकः ऐतिहासिकः सांस्कृतिकः च केन्द्रः अस्ति। प्राचीनकाले आरभ्य अद्यतनं पर्यन्तं पञ्जाबप्रदेशः विविधसंस्कृतीनां मिलनबिन्दुः अभवत्। तस्य लोककला, नृत्यम्, संगीतं च पञ्जाबीयसंस्कृतेः विशिष्टं प्रतिबिम्बं प्रकटयन्ति। पञ्जाबीभाषा, पञ्जाबी साहित्यं च अयं प्रदेशः तद्विशेषतां प्रकटयति।

पञ्जाबीभाषा भारतस्य च पाकिस्थानस्य च प्रमुखा भाषा अस्ति। "पञ्जाब" इत्यस्मात्, "पञ्चनदः" इत्यर्थे, एषः भाषा इत्यस्य नाम आगतः। गुरुमुखी लिपिः पञ्जाबीभाषायाः लिखनाय भारतस्य पञ्जाबे प्रयुज्यते, या गुरुनानकदेवेन प्रवर्तिता आसीत्। पाकिस्थाने तु शाहमुखी लिपिः पञ्जाबीभाषायाः लिखनाय प्रयुक्ता, या उर्दू लिपेः आधारेण रचिता अस्ति।पञ्जाबीभाषायाः उच्चारणपद्धतिः ध्वनिव्यवस्था च एतस्याः विशेषत्वं प्रकटयतः। अत्र द्वे मुख्ये उपभाषे दृष्टे - माज्ही उपभाषा, या मानकपञ्जाबीभाषा इति प्रख्याता, तथा दोआबी उपभाषा, या पञ्जाबस्य दोआबप्रदेशे प्रयुक्ता। एते उपभाषाः पञ्जाबीभाषायाः सांस्कृतिकं वैविध्यं दर्शयन्ति।

पञ्जाबीयसंस्कृतिः आनन्दः, उत्सवः, च जीवसञ्जीवनस्य उत्साहः इत्यत्रैव विशेषतया व्यक्तः दृश्यते। तत्र पञ्जाबे बैसाखी, लोह्री, गुरुपर्वः, तीजः च इत्येते महत्त्वपूर्णाः पर्वाणि सन्ति।

बैसाखी: एषः पर्वः वैशाखमासस्य आरम्भे मन्यते, यः कृषिकार्यस्य नवचक्रं च चिह्नयति। सिक्खधर्मे खालसापन्थस्य स्थापना अपि अनेन पर्वेण चिन्हिताः अस्ति।

गुरुपर्वः

लोह्री: शीतकालस्य समाप्तेः संकेतं लोह्रीपर्वः प्रकटयति। अत्र होमकर्मणा आग्नेयः पूज्यते, च लोकाराधना, गानं, नर्तनं च क्रियन्ते।

गुरुपर्वः: सिक्खगुरूणां जन्मदिनं वा महोत्सवानां स्मरणार्थं गुरुपर्वाः आयोज्यन्ते। अत्र गुरुद्वारेषु विशेषपूजा, कीर्तनं च क्रियते।

तीजः: स्त्रीणां पर्वः अयं तीजः, यत्र सौभाग्यकामनायाः व्रतम् उपवासं च स्त्रियः कुर्वन्ति।

लोकनृत्यं, पञ्जाबस्य लोकनृत्यं अत्यधिकं प्रसिद्धम् अस्ति।

पञ्जाबीयनृत्यानि

भङ्ग्रा: भङ्ग्रानृत्यं पञ्जाबस्य प्रमुखः लोकनृत्यः अस्ति, यः कृषिकार्यस्य उल्लासं च प्रदर्शयति। पुरुषैः उत्साहपूर्णेन गत्या एषः नृत्यः कृतः भवति। अत्र ढोलवादनं विशेषं स्थानं प्राप्नोति।

गिद्धा: एषः नृत्यः महिलाभिः सम्पाद्यते, यत्र गीतैः च तालैः सह स्त्रियः नृत्यन्ति। गिद्धानृत्ये पञ्जाबीयजीवनस्य हास्यरसं च प्रदर्शयति।

झूमरः: भङ्ग्रानृत्यस्य एकः उपरूपं अस्ति झूमरः, यत्र मंदगतिः च सौम्यता प्रबलं भवति। पञ्जाबीयसंगीतं, विशेषतः लोकसंगीतं, अपि उत्सवपूर्णं च जीवनमयम् अस्ति। गुरुबाणी गानं, वारः इत्यादीनि प्रसिद्धानि गीतानि च आध्यात्मिकत्वं शौर्यं च अभिव्यक्तं कुर्वन्ति।

पञ्जाबीभाषायाः साहित्यं प्राचीनकाले आरब्धं, यत्र संतकवीनां भक्ति-काव्यानि प्रमुखं स्थानं प्राप्नुः। गुरुनानकदेवः, गुरु अर्जुनदेवः च प्रसिद्धकवयः आसीताम्, येषां काव्यानि सिक्खधर्मे च गुरुग्रन्थसाहिबे संकलितानि सन्ति।वारिसशाहस्य "हीर-रांझा" महाकाव्यं प्रेमकथां ऐतिहासिकपृष्ठभूम्या सह चिन्हयति। आधुनिकसाहित्यं तु सामाजिकानां समस्यानां तथा स्त्रीसमानतायाः विषये लेखनं कुर्वन्ति। अमृता प्रीतम, शिवकुमारबटालवी च प्रमुखाः लेखकाः आसीताम्, ये सामाजिक-संवेदनशीलताम् अपि साहित्ये प्रकटयतः।

पञ्जाबप्रदेशीयं भोजनपद्धतिः

पञ्जाबीयखाद्यानि पञ्जाबप्रदेशस्य आहारसंस्कृतिः अपि प्रसिद्धा अस्ति। अत्र मक्किकरोटी, सरसोंकासागः च प्रमुखानि खाद्यानि स्तः। लस्सी, मक्खनं, पनीरवस्तूनि च बहुलं प्रयुक्तानि दृश्यन्ते। पञ्जाबीयजनाः आहारोपभोगे प्रीतिं कुर्वन्ति, यतः ते औदार्यम्, सत्कारं च समर्पयन्ति।

निष्कर्षः पञ्जाबः भारतीयसंस्कृतेः अद्वितीयः कोशः अस्ति, यत्र संस्कृति, भाषा, साहित्यं च अनन्यं रूपेण प्रकटयन्ति। पञ्जाबीयजीवनं आनन्दं, उत्साहं, च जीवितसत्त्वं च समर्पयति। एतादृशः प्रदेशः भारतस्य सांस्कृतिकसंपदस्य महत्वपूर्णं अंगं भविष्यति।

संदर्भसङ्ग्रहाः

https://en.wikipedia.org/wiki/Punjab,_India

https://www.thesikhencyclopedia.com/

https://rangpunjabi.org/about-punjabi/history-of-punjabi/

https://en.wikipedia.org/wiki/Folk_dances_of_Punjab

https://www.britannica.com/art/Punjabi-literature

https://food.ndtv.com/topic/punjabi/recipes