सदस्यः:Shreya.vathsa/प्रयोगपृष्ठम्1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कन्नडविश्वविद्यालयः
ध्येयवाक्यम् वचः एव ज्योतिर्लिङः
स्थापनम् १९९१
प्रकारः Public
कुलपतिः वजुबायि वाला
(कर्णातकस्य राज्यपालः)
उपकुलपतिः मल्लिका एस् घण्टि
अवस्थानम् हम्पि, कर्णाटक, भारतम्
१५°१७′३.४″ उत्तरदिक् ७६°२९′२२.७″ पूर्वदिक् / 15.284278°उत्तरदिक् 76.489639°पूर्वदिक् / १५.२८४२७८; ७६.४८९६३९निर्देशाङ्कः : १५°१७′३.४″ उत्तरदिक् ७६°२९′२२.७″ पूर्वदिक् / 15.284278°उत्तरदिक् 76.489639°पूर्वदिक् / १५.२८४२७८; ७६.४८९६३९
क्षेत्रम् Rural
अनुमोदनम् UGC
जालस्थानम् Official website


बेङ्गळूरुतः ३४० कि.मी. दूरे कमलापुरप्रदेशे वस्तुसङ्ग्रहालयः अस्ति । समीपे कन्नडविश्वविद्यालयः कार्यरतः अस्ति । श्री चन्द्रशेखरकम्बारमहोदयः अस्य संस्थापककुलपतिः अभवत् । वर्तमानः कुलपतिः डा. ए.मुरिगेप्पमहोदयः अस्ति । कर्णाटकस्य कन्नडस्य च विषये शोधं सञ्जालनार्थं च अयं विश्वविद्यालयः संस्थापितः वर्तते । सर्वविधज्ञानं कन्नडराज्ये कन्नडेन एव प्राप्तव्यम् तथा च कर्णाटकस्य विषये अन्यसु भाषासु अपि ज्ञानं प्रापणीयम् इति अस्य विश्वविद्यालयस्य उद्देशः ।

can't use in sandboxकर्णाटकराज्यम्]] can't use in sandboxकर्णाटकराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]