सदस्यः:Shreya1840584

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम श्रेया उपाध्या
जन्म ०२/०३/२०००
टमिल् नादु
देशः  भारतम्
भाषा टमिल्, कन्नडा, हिन्दी, आङल भाषा, सन्स्क्रुतम्
विद्या उद्योगः च
प्राथमिक विद्यालयः डेलि: पब्लिक् शालायाम्
पदवीपूर्व-महाविद्यालयः डेलि: पब्लिक् शालायाम्
विद्यालयः आर् वि पियु महाविद्यालये
महाविद्यालयः क्रिस्त विश्वविद्यालये
रुचयः, इष्टत्मानि, विश्वासः
रुचयः चित्र रचनम्, गीतगायनम्

शुभमङलम्

मम प्रस्तावना[सम्पादयतु]

श्रेया उपाध्या इति मम नाम अस्ति। मम पितरौ पुष्पा तथा हरीश: च स्त:।माता एका गृहभार्या अस्ति। पिता एक: तन्त्रांश अभियन्त्री अस्ति। मया एका भगिनी अस्ति। तस्यै नाम सहाना अस्ति। सा अपि एका निपुना तन्त्रांश अभियन्त्री अस्ति ।अहम् कनिष्टा पुत्री अस्मि। अहम् अष्टादश प्राय: अस्मि। मम जन्मदिनम् मार्च् मासे द्वितीया दिनम् अस्ति। मम जन्मप्रतिष्टा टमिल् नाडु अस्ति।  परन्तु अधुना अहम् बाङलूरू नगरे एव निवसामि। अत्र अहम् एक: विशाले भवने वसामि। भवने अनेकानि मित्रानि सन्ति। बाङलूरू एक: सुन्दर:स्थल: अस्ति। अत्र बहूनि उद्यानानि बहव: सरोवरा: च सन्ति। बाङलूरू हरिनगर: अस्ति। अत्र वसनेन अहम् सदा प्रसन्ना भवामि।

मम शिक्षणम्[सम्पादयतु]

मम प्रथमिक विधाभ्यासम् डेलि: पब्लिक् शालायाम् अभवत्। तत्र दशकक्शा पर्यन्तम् अहम् अधीत:। मम प्रियशिक्शिका: वेदा रूपश्री तथा पूनम् महोदया: सन्ति। वेदामहोदया सन्स्कृतम् , रूपश्रीमहोदया जीवशास्त्रम् तथा पूनम्महोदया भूगोलविद्या च पाठयन्ति। अहम् एकादश तथा द्वादश कक्शे आर् वि पियु महाविद्यालये अपठम्। अधुना अहम् क्रिस्त विश्वविद्यालये पठामि। क्रिस्त विश्वविद्यालयस्य बृहत् ताणम् अतिसुन्दरम् अस्ति। एतत् ताणम् बहव: वृक्शै: परिभूशिता अस्ति। अत्र अहम् रसायनशात्रम् वृक्षादिविद्या प्राणिविद्या च पठामि। मम प्रियशास्त्रम् प्राणिविद्या अस्ति यत: मया पशूनि बहु इच्छ्ति। क्रिस्त विश्वविद्यालये मम प्रथम वर्षा अस्ति।

मम अभिरुचि[सम्पादयतु]

मया बहव: हव्यासा: सन्ति। मया टेन्निस् क्रीडा क्रीडेन बृहत् कुशलम् भवामि। अहम् एषा क्रीडा चत्वारी वर्षेनाअरभ्य: क्रीडामि। परन्तु अधुना मम विसश्वविद्यालये बहूनि कार्यानि सन्ति अथ: अहम् एषा क्रीडा न खेलामि। मम द्वितीय: हव्यास: चित्र रचनम् तथा वर्णनम् अस्ति। मम प्रियवर्णम् धूम्रवर्ण अस्ति। अहम् लोके एका महाकलाकारा भवितुम् प्रयक्श्यामि। बहूनि वर्णानि दृश्य मम उत्सुकम् सदा प्रबलयति। तिस्र: हव्यास: गीतगायनम् अस्ति। अहम् त्रय: तथा चत्वार: वर्षा: गायनम् पठामि। अहम् सर्वभाषानि गीतानि श्रुनोमि। मम प्रिय गीतअध्यक्ष: ए आर् रहमान् अस्ति। मम अन्यत्र हव्यास: पुस्तकपठनम् अस्ति। पुस्तकपठनेन एव अन्यलोके प्रवेशनम् शक्य: अस्ति।

मया बहूनि मित्रानि सन्ति। मम प्रियमित्रानि नान्दिथा कौलिनी तथा सञना सन्ति। एतानि मित्रानि अहम् अष्ठवर्षेन जानामि। अत्र क्रिस्त विश्वविद्यालये मम प्रियमित्रानि मनश्विनी मरीना तथा सञना सन्ति। मया समीपे किन्चिदपि गृहजपशु न अस्ति। परन्तु अहम् एक: कुक्कुर: पालनम् कृतम् इच्छामि। मम पार्श्वे द्वौ मत्स्यौ आस्ताम्। एतौ इन्कि तथा पिन्कि इति नाम्ना अहम् अकथम्।

धन्यवाद:

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Shreya1840584&oldid=472054" इत्यस्माद् प्रतिप्राप्तम्