सदस्यः:Shrriramsughir

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परमाणवीय रसायनषास्त्रः[सम्पादयतु]

एकः अणवे, अति लघु मात्रा कोशकेन्द्रः अस्ति| तस्य परितः विद्युदण गोचरः अस्ति| कोषकेन्द्रः अणुः उपमेय बहु लघु मात्रा अस्ति परन्तु अतीव शक्ति मात्रा अतीव घन मात्रा च अस्ति| कोषकेन्द्रे अपविद्युदणुः अप्रभृत मात्राः सन्ति| तेः मात्राः परमाणवीय शक्त्या स्थिरः आसीत्| यदा एषः अणुः अनवस्थिताः भवति तदा परमाणु ऊर्ज्यः विमोचनति| एतत् प्रक्रिया रेडियो आक्टिव् डीके इति नाम| एतत् द्विप्रक्रियद्वारा चलति|

१। परमाणवीय समास

२। परमाणवीय वियोगः


एषः प्रक्रियाः विग्नान क्षेत्रे बहु उपयोगाः सन्ति| विद्युतुत्त्पत्तिः, खगोळशास्त्रः, गगननौका विद्या, युध्धभूमी, इत्यादि क्षेत्र एषः प्रक्रियान् उपयोगानि सन्ति|

परमाणवीय वियोगः[सम्पादयतु]

परमाणवीय समासे बहुगात्रामात्रेण अल्पभारा मात्राणां उत्पत्तिः भवन्ति| प्रथम परमाणवीय स्पोतके एषः प्रक्रियस्य उपयोगं आवष्यं आसीत्| इदं प्रक्रिये, एकः अतिभार अनवस्थितः अणुः यदा एकः कोशकेन्द्रं प्रहारति, तदा तत् अनवस्थित अणुः द्वि लघुभार अणुः उत्पत्तिः भवति| एतत् प्रक्रियः उपमचित्रे विव्रुणति| (image)

एषः प्रक्रियः एकः स्वच्छन्द प्रक्रियः अस्ति| तर्हि इदं प्रक्रियम् दुद्धभोओम्यां उपयोगं अस्ति| यदा एकः बहुभारा अणुः परमाणवेएय समासं परिगच्छति तदा येक्स् किरणाः, यु-वि किरणाः, गाम्मा किराणाः इत्यादि विषमकिरणाः विमुच्यते| एतत् किरणात् अर्बुदरोगाः पीडति| चर्मः शोचयति मरणं च सम्भवति|


परमाणवीय समास[सम्पादयतु]

परमाणवीय समासे द्वि लघुभार मात्राणि संयोज्य एकः बहुभारामात्रा उत्पादयति| एषः प्रक्रिया अनेक वैज्ञानिक क्षेत्रे उपयोगं भवति| परमाणवीय स्पोटाः, परमाणवीय विद्युत्शक्तिः, इतरेतर अनेक विषयाणां एतत् प्रक्रियस्य महोपयोगम् अस्ति|

उल्लेखः[सम्पादयतु]

https://en.wikipedia.org/wiki/Nuclear_chemistry
https://www.visionlearning.com/en/library/Chemistry/1/Nuclear-Chemistry/59
https://www.khanacademy.org/science/chemistry/nuclear-chemistry

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Shrriramsughir&oldid=451156" इत्यस्माद् प्रतिप्राप्तम्