सदस्यः:Shwesmile

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लक्ष्मिनरसिम्हः चरिः
— Wikipedian —
selfie
मम छायाचित्रः
जन्म श्वेता
१५ मय् १९९७
बङलोरे, कर्नतक
वास्तविकं नाम श्वेता
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः बङलोरे
भाषा कन्नद, एङ्लिष्, हिन्दि, तेल्गुए, तमिल्
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.कोम्(होनोर्स्)
प्राथमिक विद्यालयः स्त्।पौल्स् एङ्लिष् सषलय
विद्यालयः स्त्।पौल्स् एङ्लिष् सषलय
महाविद्यालयः जैन् कोल्लेगे
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) shwetha2011@hotmail.com
फ़्एसबुक shwetha r

नमः मम नाम लक्ष्मिनरसिम्हः चरिः इति । कोरत्ल,करिम्नगर् इति मम जन्मस्थलम् । अहम् बेङ्गुलूरु नगरवासी अस्मि।

Contents १ मम परिचयः १.१ जन्म १.२ विद्या २ रुचयः मम परिचयः

जन्म

मम जन्म बङलोरे,कर्नत्क दिनक १५ मय् १९९७ तमे अभवत। पितुः नाम अरुन् कुमर् चरिः इति माता सोउम्य इति ।

विद्या:

मम प्रथम विद्या स्त्।पौल्स् एङ्लिष् पाठशाला अभवत्। प्राथमिक विद्या जैन् कोल्लेगे अभवत्।

रुचयः

मम रुचयः बहव सन्ति। पुस्तकानां वाचनम्, संगीत संश्रवणम् , चलच्चित्रदर्शनम्, भोजन पाक-कला इत्यादि।

मम नाम श्वेता। मम जन्म दिनकः २१/०७/१९९७। मम पितस्यः नामः रविकुमरः । मम मात्रु नाम पुष्पा लक्ष्मि । अहम् बिकोम् क्रिस्तम् पटामि । मम् विद्यालयस्य नाम लितल् फ़्लोवेर् पब्लिक् शालः भवति । अहम् १८ वष्र्या अस्ति । मम जन्मस्थलम् बङ्लोरे अस्ति । अहम् सह पतिनः स्नेहम् पतिनः स्नेहम् पटामि । मम् प्रियतमम् क्रीडा क्रिकेट अस्ति । मम महेच्छता क्रिकेट क्रिड अस्ति । मम धेय एम् वि ए अस्ति । मम प्रियतम क्रिडालु राहुल् द्रविद् । मम प्रियतम देशः भारथः भवति । मम प्रियतम कप्तैन् यम् यस् धोनि अस्ति ।अहम् च्रिस्त् उनिवेर्सित्य् पटामि । अहम् कोम्मेर्के विषय पटामि । मम प्रियतम विषय संकृतम् । मम् दव्तिया पि यु परिणाम ९५% भवति । मम आधिकतम प्रियतम विषय गणितः अस्ति । मम प्रियतम पुस्तकस्य नाम् प्मियड् इट इन म वे । इदम् पुस्तकम् रहुल् द्रविद् लिखति । सचिनतेण्डुलकरः प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् । वेस्ट-इण्डिसदेशीयेन ब्रियानलारेण ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्। मम अत्यन्तः प्रियतम नायकः षारुक् खान् भवति। तस्य आपक दिल्वाले इति पतल अत्यन्तम् प्रियः अस्ति। तस्य सव्रै आपकः विना पूर्णै इन्द्रजा रक्षितृ भवति।मम प्रिय घटि तय्तन् भवति।मम अत्यन्तम् प्रियतमः स्थलम् लाल् भाग् भवति।एतत् स्थलम् अद्भुतम् भवति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Shwesmile&oldid=356496" इत्यस्माद् प्रतिप्राप्तम्