सदस्यः:Siddharthdhodapkar/क्राइस्ट विश्वविद्यालय

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्राइस्ट विश्वविद्यालय
सञ्चिका:Christ University Logo.png
क्राइस्ट विश्वविद्यालयस्य चिन्हम्
स्थापनम् १९६९
भारप्राप्ताधिकारी डॉ. अनिल जोसफ पिन्टो
कुलपतिः डॉ. थॉमस ऐकारा
उपकुलपतिः डॉ. फादर थॉमस सी. मैथ्यु, CMI
शैक्षणिकवर्गः ७००
प्रशासनिकवर्गः ४५०
छात्राः १६,००० (२०१६)
स्नातकस्तरः ११,००० (२०१६)
स्नातकोत्तरस्तरः ४,००० (२०१६)
अवस्थानम् बेङलुरु, कर्नाटक, भारतः
क्षेत्रम् मुख्य परिसराः - १०० (Acre), केंगेरी परिसरः - ७५ (Acre), बन्नेरुघट्टा परिसरः - ३० (Acre)
जालस्थानम् http://www.christuniversity.in

क्राइस्ट विश्वविद्यालय (आङ्ग्ल: Christ University) बेङलुरु नगरे स्थितः विश्वविद्यालयम् अस्ति। क्राइस्ट विश्वविद्यालय १५ जुलै १९६९ तमे दिनाङ्के स्थापितमभूत्।

इतिहासः[सम्पादयतु]

पुर्वे क्राइस्ट कॉलेज बेङलुरु विश्वविद्यालस्य भागः आसित।