सदस्यः:Siddharthdhodapkar/प्रयोगपृष्ठम्/अल्-बिरुनी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Al-Bīrūnī

अल्-बिरुनी (Abū Rayḥān Muḥammad ibn Aḥmad Al-Bīrūnī) ख़्वारेज़्म ईरानी फारसी विद्वान लेखकं वैज्ञानिकं धर्मज्ञं विचारकं च आसित् [१] । सः मध्य इस्लामी युगस्य महान विद्वान आसित् । तस्य मातृभाषा फारसी आसित् । परन्तु सः सीरीयाई संस्कृतं युनानी ग्रीक हिब्रु भाषायाः अपि ज्ञाता आसित् । अल्-बिरुनी भारतीय इतिहासस्य प्रथमः ज्ञाता इति मन्यते । सः १०१७ वर्षे भारतीय उपमहाद्विपस्य यात्रा अकुर्वन् । तत्पश्चात् सः तारिख अल-हिन्द (संस्कृतम् : भारतस्य इतिहासः, हिन्दी : भारत का इतिहास, English : History of India) इति ग्रंथम् अलिखत् [२] । सः भारतविद्यायाः संस्थापकं इति मन्यते । पृथ्वी विज्ञानस्य क्षेत्रे तस्य महत्वपूर्णं योगदानं आसित् इति कारणे सः भूगणितस्य पिता इति मन्यते ।

जीवनं[सम्पादयतु]

९७३ वर्षे कथ (ख़्वारेज़्म स्थानस्य अफ़्रिगिध वंशस्य राजधानी) स्थानस्य बाह्य भागे (वर्तमान उज़्बेकिस्तान) तस्य जन्मम् अभवत् । अत्र सः गणित खगोलविज्ञान धर्मशास्त्रं इति विषयस्य ज्ञानं प्राप्यताम् । अबु मंसुर तस्य खगोलविज्ञान गणितस्य च गुरु आसित् । अफ़ग़ानिस्तान दक्षिण एशियायाः च यात्रा सः महमूद गज़नवी सः अकरोत् । सः भारतयात्रा समये भारतीय भाषायाः अध्ययनं अकुर्वन् । तस्य मृत्यु ग़ज़नी, फ़ारस (वर्तमान अफ़गानिस्तान) स्थाने अभवत् ।

रचना[सम्पादयतु]

सः १४६ पुस्तकायां (३५ खगोलशास्त्र विषये, २३ ज्योतिषशास्त्र विषये, १५ गणित विषये, १६ साहित्यिक) रचना अकुर्वन् । तस्य महत्वपूर्ण रचनां -

  • तारीख अल हिन्द
  • अल कानून अल-मसूद
  • कानून अल मसूदी अल हैयत
  • अल नजूम
  1. https://www.britannica.com/biography/al-Biruni
  2. http://lostislamichistory.com/al-biruni/