सदस्यः:Siddharthdhodapkar/मनोज कुमार

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मनोज कुमार
मनोज कुमारस्य चित्रः
जन्म हरीकिशन गीरी गोस्वामीः

मनोज कुमारः (१९३७ - ) प्रसिद्धः हिन्दी-अभिनेता अस्ति। १९३७ तमे वर्षे जुलै २४ दिनाङ्के मनोज कुमारस्य (हरीकिशन गीरी गोस्वामी:) जननम् अभवत्। एषः भरत कुमार इति कथ्यते।

प्रारंभिकम् जीवनम्[सम्पादयतु]

मनोज कुमारस्य जननम् विभाजन पूर्व भारतस्य अबोटाबाद (वर्तमान पख्तुन्ख्वा) नगरे अभवत्। कुमारस्य मूल नामः हरीकिशन गीरी गोस्वामीः इति अस्ति। भारतस्य विभाजन समये कुमारस्य कुटुम्बः भारत देशे आगच्छन्। सः स्नातक पदवी देहली-विश्वविद्यालयस्य हिन्दु कॉलेज इति स्थलं अप्राप्तवान।

फिल्म जीवनम्[सम्पादयतु]

१९६० तमे वर्षे ‘कांच की गुडिया’ चित्रस्य नायकं भूत्वा मनोज कुमारः चित्ररङ्गं प्रविष्टवान् । मनोज कुमारस्य प्रमुख चित्रपटः -

  • हरियाली और रास्ता
  • वो कौन थी ?
  • हिमालय की गोद में
  • दो बदन
  • उपकार
  • पत्थर के सनम
  • पूरब और पश्चिम
  • रोटी कपडा और मकान, इत्यादि॥

१९६५ तमे वर्षे भगत सिंहस्य जीवनं आधारीत ‘शहिद’ चित्रस्य नायकं भूत्वा मनोज कुमारः 'भारत कुमारः' इति नाम्ना प्रसिद्धः अभवत्। १९७० पश्चात् सः रोटी कपडा और मकान, सन्यासी, दस नम्बरी च सिनेमायाः नायकः अभवन्।