सदस्यः:Siddharthdhodapkar/लक्ष्मी सहगल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लक्ष्मी सहगल
कैप्टन लक्ष्मी
जन्म २४/१०/१९१०
मलाबार (ब्रिटिश कालीन मद्रास राज्य)
मृत्युः २३/०७/२०१२
कानपुर, उत्तर प्रदेश
मृत्योः कारणम् हृदयाघात [१]
देशीयता भारतीयः
अन्यानि नामानि कैप्टन लक्ष्मी
कृते प्रसिद्धः भारतीयस्वातन्त्र्यकार्यकर्त्री, क्रान्तिकारिणी
भार्या(ः) प्रेम कुमार सहगल
अपत्यानि सुभाशिनी अली, अनिसा पुरी


लक्ष्मी सहगल (२४.१०.१९१४ - २३.०७.२०१२) भारतीयस्वातन्त्र्यकार्यकर्त्री, क्रान्तिकारिणी च आसीत्। अस्या जन्मनाम लक्ष्मी स्वामिनाथन् इति आसीत्। सा भारतीय राष्ट्रिय सेनायाः अधिकारिणी अपि आसित्। स्वतन्त्रतान्दोलनेषु अस्याः महत्योदानं वर्तते। सा कैप्टन लक्ष्मी इति नाम्ना प्रसिद्धा।

बाल्यं, शिक्षा च[सम्पादयतु]

ई. स. १९१४ तमस्य वर्षस्य अक्टूबर-मासस्य २४ दिनाङ्के (२४ अक्टूबर १९१४) तत्कालीनस्य मद्रास राज्यस्य मालाबार-नगरे तस्य जन्म अभवत्। तस्याः पितुः नाम एस. स्वामिनाथन आसीत्। सः मद्रास उच्च न्यायालये अधिवक्ता आसित्। ए. वी. अम्मुकुट्टि तस्या माता आसीत्। सा सामाजिक कार्यकर्त्री, भारतीयस्वातन्त्र्यकार्यकर्त्री च आसित्। लक्ष्मी मद्रास मेडीकल महाविद्यालये एम. बी. बी. एस. (MBBS) अपठत्। सा वर्षम उपरान्त स्त्री रोगेषु डिप्लोमा अप्रप्त्वान्। सा शासकिय कस्तुरबा गांधी चिकित्सालये चिकित्सकः आसित। सा दीनानां कृते एकं चिकित्सालस्य स्थापनां अकरोत्।

निजी जीवनं[सम्पादयतु]

ई. स. १९४७ तमे वर्षे लक्ष्मी प्रेम कुमार सहगल सह विवाहम् अकरोत्। विवाहनन्तरं सहगल दम्पती कानपुर नगरे अवसत।

मृत्यु[सम्पादयतु]

२०१२ तमस्य वर्षस्य 'जुलै'-मासस्य २३ दिनाङ्के लक्ष्मी सहगल देहत्यागम् अकरोत्। हृदयाघात कारणेन तस्या मृत्यु अभवत। चिकित्सा-सामाजिक-सांस्कृतिक-क्षेत्रेषु निष्ठया स्वदायित्वस्य वहनं कृतवती सहगल अधुना अस्मत्सु नास्ति। परन्तु तस्याः कार्येषु अद्यापि वयं मार्गदर्शनम् अन्विषामः। लक्ष्म्याः देहस्य उपयोगम् चिकिसत्सकिय अनुसंधाने अभवत।

पुरस्कारं[सम्पादयतु]

१९९८ तमे भारतस्य तात्कालिन राष्ट्रपति के. आर. नारायण महोदयस्य हस्ते पद्म विभूषण प्राप्तवान।

  1. http://www.thehindu.com/news/national/exemplary-life-capt-lakshmi-sehgal-met-patients-till-the-end/article3673445.ece