सदस्यः:Simranpnayak/सिम्ह

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम विक्षयम् सिम्हस्य इति। सिम्ह: वने वसति। अत एव तस्य म्रूगराजा: इति प्रसिद्दि:अस्ति पराक्रमे सिम्हा: लोकसिद्द:। अनेन करणोन वीरपुरुषान सिम्हा: इति प्रशसन्ति। अनुपमपराक्रमेणस स: सर्वान् म्रूगान् अतिशोते। सिम्हस्य शिरसि कण्ठे च केसराः सन्तिः । तस्मात् तस्य केसरी इति अपरम् नाम । तस्य आस्यम् अतीव विस्त्रुतम् । तेन कारणोन त पच्चास्यः इति च व्यवहारन्ति। सिम्हस्य लोचने पिडगलवर्णे स्तः । तस्य अतिदीघार्ः निशिताः नखाः परुषाः दन्ताशच सन्तिः। सिम्हः भरतस्ये अधिक ना सन्तिः। अन्य देष्यस्य अधिक तत अनेक प्रकरे सिम्हः सन्ति। विविद सिम्हस्य विवद नामः इति। आधुनिक काले सिम्हः बहु सन्ख्यः न प्रपनोति। केसरिणः न सर्वेषु देशेषु निवसन्ति। आफ़्रिकाखण्डे ते प्राचुर्येण सञ्चरन्ति। इदानी गुजरात राज्यस्य दक्षिणप्रान्तारण्येषु च वसन्ति। सिम्हः म्रुगराजः प्राधान्येन गजस्य कुम्भस्य स्थमलम् भित्त्वा तत्रस्य मास भक्षयति। तत सिम्हः एकम् मम्सहार प्राणिः इति। सः वने सिथतान् इतरानपि म्रुगान् हत्वा खादति। तदा सः तार गर्जति। तत् भीकरगर्जन क्षुत्वा म्रुगाः इतस्ततः धावन्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Simranpnayak/सिम्ह&oldid=412509" इत्यस्माद् प्रतिप्राप्तम्