सदस्यः:Sivakumar.Seetharaman1910179/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सिलप्पधिकारम्[सम्पादयतु]

Puhar-ILango

 तमिलु भाषस्य साहित्ये "सिलप्पधिकारम्" एकं अति प्रख्यातम् महाकाव्यं | तमिलु भाषस्य साहित्यं " संगम् साहित्यं " इति कथ्यते | संगम् साहित्ये पञ्च महाकाव्यानि सन्ति | ते सिलप्पधिकारम् एकः अस्ति | सिलप्पधिकारस्य अर्थम् - " पादकिलिकस्य कथा " इति | इलन्गो अडिगल एतस्य साहित्यस्य लेखिका इति विश्वासः अस्ति। सः चेरा राज्यस्य राजा सेन्गुट्टुवन् - तस्य भ्रातृः। सिलप्पधिकारे ५७३० पध्याः सन्ति। एतत् महाकाव्यं एकः शोकात्मकः प्रेमकथा। एकः साधारण दम्पतिः कण्गि च तस्य पति कोवलन् स्य कथा। सिलप्पधिकारम् चेरा राज्यस्य एकः समृदद् समुद्रतीरस्य नगरे प्रभवति। कोवलन् च कण्णगि नवीन दम्पतिः अस्ति।

 कोवलन् एकः धनवान् वणिजस्य पुत्रः अस्ति। सः कण्णगियाम् विवाहं करोति | सा अपि एकः धनिकः वणिजस्य पुत्री अस्ति | कोवलन् कश्चित् दिने रजसभायाम् माधवी इति नर्तकीम् नाट्यं दृश्यति | सः कण्णग्याम् विस्मृत्य तस्य व्यापारं अपि विस्मृत्य तस्याः (माधव्याः) सह वसति | एका पुत्री ताभ्याम् अजनयति | तयोः मध्ये अन्यता चिन्तनः अबवत् | तदनन्तरम् कोवलन् तया भिन्नः अबवत् | कण्णग्याम् सह पुनरपि वसति | तौ तयोः व्यपारार्थं मधुरै गच्छतः | कोवलन् कण्णग्याम् एकः गोपालस्य समीपे परित्यज सः तस्याः एकः सुवर्ण पादकिलिकं स्वीकृत्य व्यापारार्थं नगरे गच्छति | तस्मिन् नगरे राज्ञाम् पादकिलिकं अपहृतं अभवत् | चोरः रजसभायाम् सुवर्णकारः एव | सः दृष्ट योजना कृत्य कोवलन् एव चोरः इति तस्मिन् पादकिलिकेन सः प्रमाणी करोति | अतः मधुरस्य पाण्ड्य राजा नेडुन्चेरियन कोवलम् हत्यां कृतवान् | एतम् श्रुत्वा शोकभरित कण्णगि राजसभां गच्छति | तस्याः अन्य पादकिलिकं प्रदर्शयती | राजा तस्य अन्यायम् अवगत्य तं अतीव दुखितम् च मरति | राज्ञी अपि मरति | कण्णगि नगराय शापं करोति | ब्राह्मणाः बालकाः स्त्रियाः विना सकल जनाः अग्ने मरन्ति | कण्णगि तदनन्तरं चेरा राज्यं गतवती | तस्मिन् नगरात् सा कोवलन् स्य सह स्वर्गं गच्छति | एषः महाकाव्यः कण्णग्याम् धैर्यम् उपदर्शयति |

उल्लेखः

1) https://en.wikipedia.org/wiki/Silappatikaram

2) https://www.britannica.com/topic/Silappathikaram

1) https://en.wikipedia.org/wiki/Silappatikaram

2) https://www.britannica.com/topic/Silappathikaram