सदस्यः:Sneha b.m rao/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                  साक्षिप्रकरणाम् 

प्रमाणां लिग्वितं भुक्तिः साक्षिणश्चेति कीर्तितम् इत्युक्तं, तत्र भुक्तिर्निरूपिता; सांप्रतं साक्षिस्वरूपं निरूप्यते । याथाह मनुः (८।७४) - ’समक्षदर्शनात्साक्षयं श्रवणाच्चैव सिदयति’ इति । स च दिविध:- कुतो अक्रुतश्चेति । साक्षित्वेन निरुपितः क्रुतः । अनिरूपितो अक्रुतः । तात्र क्रुतः पन्चाविधो अक्रुतश्व इत्येकादशविधः । यथाह नारदः (१।१७८) - ’एकादशविधः साक्षि शार्त्रे मनिशिभि:॥’ इति । तेशं च भेदस्तेनैव दर्शितः

                         त्रयवराः साक्षिणो ग्नेयाः श्रोत्स्मार्तकियापराः। 
                         यथाजाति यथावर्णॊ सर्वे सर्वेशु वा स्मुताः ॥

तपस्विनस्तपःषीलाः दानशिमला दाननिरताः कुलिन महकुलप्र