सदस्यः:Snemagic/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पैतोगोरस्[सम्पादयतु]

पैतोगोरस्
पैतोगोरस्
जन्म ५९० बी सी
सामोस्
मृत्युः ४९५ बी सी
क्रोटोन्
वृत्तिः आचार्यः
कृते प्रसिद्धः मेढेमकोसिस् , मिस्टिसिसम् , गणित , राजनीति , नीतिशास्त्रा , संगीतम् , मत
Notable work पैतोगोरस् तीयरम्

पैतोगोरस् आफ़् सामोस् एकः लोनेनीयन् ग्रीक् तत्वविद् आसीत् । सः 'पैतोगोरस् आदोलनस्य' संस्थापक आसीत । तस्य राजनीति धनिनः पाठम् च 'मागना ग्रासिये' प्रसिद्ध आसीत । सः अरिस्टोटल् तथा प्लाटो महापुरुषामपि तव अध्यायानेन प्रोत्सहितः ।

बाल्यः[सम्पादयतु]

तस्य पितरः नामः नेसारकस् आसीत् । सः जन्मस्थलम् ग्रीक् द्वीपे सामोस् आसीत् । तस्य पितरः तत्र धनिनः वणिजः आसीत् । परन्तु एतत् विषयं विवादयुक्तम् आसीत् । तस्य जन्म वर्षे ५३० बी सी आसीत् ।

शिक्षणम्[सम्पादयतु]

पैतोगोरस् पूव् देशे अध्ययनम् प्राप्तवान् । सः ईजिप्ट देशे अपि शिक्षणम् प्राप्तवान् । पर्षिया देशस्य मेगी महोदयः पैतोगोरस्य अध्यापकः इति बहु जनाः मन्यते । तस्य अध्यापकः जोरेस्टर महोदयः एव इति कतिपय जनाः मन्यन्ते । सिरीयादेशस्य फ़ोनिशियनजनाः गणितम् तम् पाठितवन्तः । चेलडियदेशस्य जनाः तम् खगोलशास्त्रम् पठितवन्तः । त्रिशताशब्दे अन्तरम् सः जूस् जनेन् अपि पाठम् प्राप्तवान् । केचन् जनाः पैतोगोरस् स्वयमेव् पण्डितः अभूवत् इति मन्यन्ते । केचन जनाः पैतोगोरस् भारतीय मुनिन् द्वार्मिपि विद्याम् अदीतवान् इति । सः ग्रीक अध्यापकेभ्यः शिक्षाम् प्राप्तवान् इति प्रमाणम् अस्ति । सामोसदेशस्य हिरमोदमोस् सः अध्यापकः आसन् इति अन्य जनाः मन्यन्ते ।

वृत्तिजीवनम्[सम्पादयतु]

पैतोगोरस् सामोसदेशे ' सेमीस्रकिल्' नाम्ना एकः विद्यालयः अपक्रमः । अस्मिन् विद्यालये जनाः वादविवादः कृतवान् । बहवः इदम् विद्यालयम् पैतोगोरसेन् पाठम् कृतवान् गच्छन्ति । पैतोगोरस् रहस्य गुहे निवसति । सः तत्र स्व पाठम् अकरोत् । तत्र केचन् मित्राः गन्तुम् अनुमति आसीत् । चत्वारिंशत् वर्षे सः सामोसदेशे त्याकत्वा क्रीटादेशे आगतवान् । तदन्तरम् सः क्रिटादेशस्य राजकीय क्षेत्रे विश्रुतः अभवत् ।

परिवारः[सम्पादयतु]

पैतोगोरस् तीयानाया सह विवाहितः कृतवन्तः । सा क्रीटादेशम् आजायत् । तयोः मिया नाम् तनया आसीत् । सः ४९५ बी सी मरणीय । सः पञ्चसप्तविः वये दिवंगतः ।

उपदेशानि[सम्पादयतु]

सः अन्लप विषयाः अपठत् यथा मेढेमकोसिस् , मिस्टिसिसम् , गणित , राजनीति , नीतिशास्त्रा , संगीतम् , मत च ।

पैतोगोरस् तीयरम्[सम्पादयतु]

तस्य प्रसीधः योगदानम् ' पैतोगोरस् तीयरम् ' आसीत् । एतद् अद्दकोटियिकोनस्य विशलेषणम् ।

निगमानि[सम्पादयतु]

https://www.mathopenref.com/pythagoras.html

https://www.britannica.com/biography/Pythagoras

https://commons.wikimedia.org/wiki/File:Pythagoras_Bust_Vatican_Museum_(cropped).jpg