सदस्यः:Snemagic/WEP 2018-19

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ज़ाकिर हुस्सेन्

ज़ाकिर हुस्सेन्
ज़ाकिर हुस्सेन्
व्यैक्तिकतथ्यानि
जन्मनाम ज़ाकिर हुस्सेन् कुरेषि
जन्म ९ मार्च १९५२
मूलतः मुम्बै, माहाराष्ट्रा, इन्डीया
सङ्गीतविद्या हिन्दुस्तानि क्लासिक्कल्, जाज़् फ़्युषन्, वोर्ल्ड म्युसिक्
वृत्तिः तब्ला वाद्यकारः
वाद्यानि तब्ला
सक्रियवर्षाणि १९६३ - प्रेसेन्ट्
स्तरः एच इम् वी
सह-कर्माणि रिमेम्बर् शक्ति
जालस्थानम् www.zakirhussain.com


ज़ाकिर हुस्सेन् भारतस्य तबला वाद्यकारः अस्ति । सः 'हिन्दुस्तानि शास्त्रीयसङ्गीत' परिणतः आसन् । सः चलनचित्रनटः सङ्गीतनिर्माता एवं रचयिता अस्ति । १९९८ वर्षे सः पद्मश्री पुरस्कारम् प्राप्तः । सः २००२ वर्षे पद्मभुषण पुरस्कारम् अपि प्राप्तः । सः 'सङ्गीत नाटक अकाडेमी पुरस्कारः' १९९० वर्षे प्राप्तवान् । कलासङ्गीतकारेभ्यो दत्त परम पुरस्कारम् 'युनैटेड स्टेटस् नाशनल एंडोमेंटस् आफ़् आर्टस्' नाशनल हेरिटेज फेलोशिप् अपि सः प्राप्तवान् । प्रिन्सतटेन् विश्वविद्यालये सः 'ओल्ड डमिनयन् फेल्लो' प्राप्तवान् ।

बाल्यः[सम्पादयतु]

ज़ाकिर हुस्सेनस्य जन्मदिनम् ९ मार्च १९५२ अस्ति । तस्य पिता आला राखा अपि एकः तबला वाद्यकारः आसीत् । तस्य पिता तिस्त्रः वर्षादारभ्ये पाखावाज अभ्यासम् पठितवन्त । सः 'सेन्ट् मैकिलस्' विद्यालये अपटत् । सः एकादशवर्षीयात् तबला अध्ययनम् प्रारभत । सः 'सेन्ट् ज़ेविर्यस्' महाविद्यालये अपठत् । १९६९ वर्षे वाशिङ्गटन् विश्वविद्यालये सङ्गीत पदवी सः प्राप्तः ।

कुटुम्बकः[सम्पादयतु]

ज़ाकिर हुस्सेन् एवम् अन्टोनीया मिनेकोलेण विवाहम् दम्पत्यो । सा कतक नर्तकी अस्ति । एतत् द्वौ पुत्रीका अनीसा कुरेषी इसबेल्ला कुरेषी च स्तः । सः स्टैनफोर्ड विश्वविद्यालये अध्यापकः अस्ति । सः सेन् फ़्रान्सिको नगरे निवसति ।

वृत्तिवैशेषकानि[सम्पादयतु]

नूतन वयसेव सः बहवः सङ्गीतकारेण सह प्रख्यात अपम् वाद्यम् वादितम् यथा पंडित् रवि शङ्कर उसताद् विलायत खान् उसताद् अलि अखबर खान् पंडित् हरि प्रसाद् चौरसिया पंडित् शिव कुमार शर्मा च । ते विश्रुतः वाद्यकारः अस्ति । सः 'शक्ति' नाम सङ्गीत सङ्गम् प्रारभत । सङ्गे एल् शङ्कर जोन् मैकलोग्लेन् रामनाद् राघवन् वुक्कु विनायकराम् च आसन् । ते विश्वे सर्वेषु स्थले एतद् वाद्यम् विरचयन्ति। सः मलयालम् 'वनप्रस्ता' चलचित्रे नाटकः सङ्गीतनिर्माता च आसीत् । २००० वर्षे इदम् चित्रम् बहुनि पुरस्करानि प्राप्नुवत् । तस्य प्रसिधानि चित्रानि इन् द कस्टडी द मिस्टिक् मेसुवर एपोकेलिप्स नौ लिट्टिल् बुधा च सन्ति । तस्य स्व आत्सकपे चित्रे अपि सः नटितवान् । २०१३ वर्षे ओबामा तम् 'इन्टरनाशनल् जाज़ डे' आमन्त्रणम् अकरोत् ।

ज़ाकिर हुस्सेन् म्युनिक् २००१

चलनचित्राणि[सम्पादयतु]

  • हीट् एन्ड डस्ट् (१९८३)
  • मिस् बिएटीस् चिलृन् (१९९२)
  • साज़
  • ज़ाकिर् एन्ड फ़्रेन्डस्
  • दी स्पीकिङ्ग् हेन्ड: ज़ाकिर् हुस्सेन् अन्ड दी आर्ट् ऑफ़् द इन्डियन् ड्र्म्
  • द वे ऑफ़् बियुटी
  • द रितं डेविलस् कोन्स्रट् एकस्पिरियन्स्

https://en.wikipedia.org/wiki/Zakir_Hussain_(musician)

https://commons.wikimedia.org/wiki/Category:Zakir_Hussain

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Snemagic/WEP_2018-19&oldid=437649" इत्यस्माद् प्रतिप्राप्तम्